Rig Veda

Progress:75.0%

भूम्या॒ अन्तं॒ पर्येके॑ चरन्ति॒ रथ॑स्य धू॒र्षु यु॒क्तासो॑ अस्थुः । श्रम॑स्य दा॒यं वि भ॑जन्त्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ॥ भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः । श्रमस्य दायं वि भजन्त्येभ्यो यदा यमो भवति हर्म्ये हितः ॥

sanskrit

Some (horses) proceed to the limit of the earth; they stand still harnessed to the yoke of the chariot;(the gods) apportion among them the alleviation of fatigue, when the charioteer is plural ced (ready to drive them) to their dwelling.

english translation

bhUmyA॒ antaM॒ paryeke॑ caranti॒ ratha॑sya dhU॒rSu yu॒ktAso॑ asthuH | zrama॑sya dA॒yaM vi bha॑jantyebhyo ya॒dA ya॒mo bhava॑ti ha॒rmye hi॒taH || bhUmyA antaM paryeke caranti rathasya dhUrSu yuktAso asthuH | zramasya dAyaM vi bhajantyebhyo yadA yamo bhavati harmye hitaH ||

hk transliteration