Rig Veda

Progress:72.4%

आ सु॒ष्वय॑न्ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ । दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥ आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ । दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥

sanskrit

May the adorable Day and Night, the givers of sound repose, having approached, sit down in theplace (of sacrifice), two divine feminine les, majestic and richly ornamented, bearing beauty of a bright form.

english translation

A su॒Svaya॑ntI yaja॒te upA॑ke u॒SAsA॒naktA॑ sadatAM॒ ni yonau॑ | di॒vye yoSa॑Ne bRha॒tI su॑ru॒kme adhi॒ zriyaM॑ zukra॒pizaM॒ dadhA॑ne || A suSvayantI yajate upAke uSAsAnaktA sadatAM ni yonau | divye yoSaNe bRhatI surukme adhi zriyaM zukrapizaM dadhAne ||

hk transliteration

दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै । प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योति॑: प्र॒दिशा॑ दि॒शन्ता॑ ॥ दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै । प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥

sanskrit

Divine ministers, prior (to those of earth), repeaters of pious praise, instrumental tuting the sacrifice at whichmen are to worship, (sit down) stimulating (the priests) at the sacrifices, makers (of praises), indicating the eastern fire with the prescribed (text).

english translation

daivyA॒ hotA॑rA pratha॒mA su॒vAcA॒ mimA॑nA ya॒jJaM manu॑So॒ yaja॑dhyai | pra॒co॒daya॑ntA vi॒dathe॑Su kA॒rU prA॒cInaM॒ jyoti॑: pra॒dizA॑ di॒zantA॑ || daivyA hotArA prathamA suvAcA mimAnA yajJaM manuSo yajadhyai | pracodayantA vidatheSu kArU prAcInaM jyotiH pradizA dizantA ||

hk transliteration

आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती । ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदन्तु ॥ आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिह चेतयन्ती । तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु ॥

sanskrit

May Bhāratī come quickly to our sacrifice, and Iḷā thinking (of what she has to do), like a humanbeing; may Sarasvatī also-- the three gracious goddesses, sit down upon this pleasant sacred grass.

english translation

A no॑ ya॒jJaM bhAra॑tI॒ tUya॑me॒tviLA॑ manu॒Svadi॒ha ce॒taya॑ntI | ti॒sro de॒vIrba॒rhiredaM syo॒naM sara॑svatI॒ svapa॑saH sadantu || A no yajJaM bhAratI tUyametviLA manuSvadiha cetayantI | tisro devIrbarhiredaM syonaM sarasvatI svapasaH sadantu ||

hk transliteration

य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ । तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥ य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा । तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान् ॥

sanskrit

To the divine Tvaṣṭā, who decked the parental heaven and earth and all the worlds with livingforms, to him, O priest, who are venerable and wise, being solicited by us, offer oblation here today.

english translation

ya i॒me dyAvA॑pRthi॒vI jani॑trI rU॒pairapiM॑za॒dbhuva॑nAni॒ vizvA॑ | tama॒dya ho॑tariSi॒to yajI॑yAnde॒vaM tvaSTA॑rami॒ha ya॑kSi vi॒dvAn || ya ime dyAvApRthivI janitrI rUpairapiMzadbhuvanAni vizvA | tamadya hotariSito yajIyAndevaM tvaSTAramiha yakSi vidvAn ||

hk transliteration

उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ । वन॒स्पति॑: शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥ उपावसृज त्मन्या समञ्जन्देवानां पाथ ऋतुथा हवींषि । वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥

sanskrit

Offer of your own will in due season the food (and other) oblations of the gods besmearing it. LetVanaspati, Śamitā, the divine Agni, sweeten the oblation with honey and butter.

english translation

u॒pAva॑sRja॒ tmanyA॑ sama॒Jjande॒vAnAM॒ pAtha॑ Rtu॒thA ha॒vIMSi॑ | vana॒spati॑: zami॒tA de॒vo a॒gniH svada॑ntu ha॒vyaM madhu॑nA ghR॒tena॑ || upAvasRja tmanyA samaJjandevAnAM pAtha RtuthA havIMSi | vanaspatiH zamitA devo agniH svadantu havyaM madhunA ghRtena ||

hk transliteration