Rig Veda

Progress:72.1%

समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः । आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥ समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः । आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥

sanskrit

Kindled today, Jātavedas, in the dwelling of the worshipper, you who are divine, sacrifice to the godṣBear (the oblation), you who respect your friends, who are intelligent; you are the wise, far-seeing messenger (ofthe gods).

english translation

sami॑ddho a॒dya manu॑So duro॒Ne de॒vo de॒vAnya॑jasi jAtavedaH | A ca॒ vaha॑ mitramahazciki॒tvAntvaM dU॒taH ka॒vira॑si॒ prace॑tAH || samiddho adya manuSo duroNe devo devAnyajasi jAtavedaH | A ca vaha mitramahazcikitvAntvaM dUtaH kavirasi pracetAH ||

hk transliteration

तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व । मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं न॑: ॥ तनूनपात्पथ ऋतस्य यानान्मध्वा समञ्जन्त्स्वदया सुजिह्व । मन्मानि धीभिरुत यज्ञमृन्धन्देवत्रा च कृणुह्यध्वरं नः ॥

sanskrit

Pure-tongued Tanūnapāt, flavour the paths of the sacrifice which lead (to success), moisteningthem with the sweet (Soma); elevating our praises and our rite by understanding, convey our sacrifice to the gods.

english translation

tanU॑napAtpa॒tha R॒tasya॒ yAnA॒nmadhvA॑ sama॒Jjantsva॑dayA sujihva | manmA॑ni dhI॒bhiru॒ta ya॒jJamR॒ndhande॑va॒trA ca॑ kRNuhyadhva॒raM na॑: || tanUnapAtpatha Rtasya yAnAnmadhvA samaJjantsvadayA sujihva | manmAni dhIbhiruta yajJamRndhandevatrA ca kRNuhyadhvaraM naH ||

hk transliteration

आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषा॑: । त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥ आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः । त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ॥

sanskrit

Agni, who are the invoker (of the gods), and are to be solicited and praised, come, being propitiated,along with the Vasus; you, O mighty (Agni), are the invoker of the gods; do you, who are most entitled to worship,solicited by us, offer them adoration.

english translation

A॒juhvA॑na॒ IDyo॒ vandya॒zcA yA॑hyagne॒ vasu॑bhiH sa॒joSA॑: | tvaM de॒vAnA॑masi yahva॒ hotA॒ sa e॑nAnyakSISi॒to yajI॑yAn || AjuhvAna IDyo vandyazcA yAhyagne vasubhiH sajoSAH | tvaM devAnAmasi yahva hotA sa enAnyakSISito yajIyAn ||

hk transliteration

प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यत॒र अग्रे॒ अह्ना॑म् । व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥ प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् । व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥

sanskrit

In the beginning of the day the sacred grass, pointing eastwards, is strewn with the prescribed (text)as a covering for the earth (of the altar); they spread it out far and wide as a pleasant (seat) for the gods and Aditi.

english translation

prA॒cInaM॑ ba॒rhiH pra॒dizA॑ pRthi॒vyA vasto॑ra॒syA vR॑jyata॒ra agre॒ ahnA॑m | vyu॑ prathate vita॒raM varI॑yo de॒vebhyo॒ adi॑taye syo॒nam || prAcInaM barhiH pradizA pRthivyA vastorasyA vRjyate agre ahnAm | vyu prathate vitaraM varIyo devebhyo aditaye syonam ||

hk transliteration

व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑य॒: शुम्भ॑मानाः । देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥ व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः । देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥

sanskrit

Expanding wide, let the doors give access as gracefully decorated wives give access to theirhusbands, divine doors, spacious and admitting all, be easy of entry for the gods.

english translation

vyaca॑svatIrurvi॒yA vi zra॑yantAM॒ pati॑bhyo॒ na jana॑ya॒: zumbha॑mAnAH | devI॑rdvAro bRhatIrvizvaminvA de॒vebhyo॑ bhavata suprAya॒NAH || vyacasvatIrurviyA vi zrayantAM patibhyo na janayaH zumbhamAnAH | devIrdvAro bRhatIrvizvaminvA devebhyo bhavata suprAyaNAH ||

hk transliteration