Rig Veda

Progress:72.2%

तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व । मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं न॑: ॥ तनूनपात्पथ ऋतस्य यानान्मध्वा समञ्जन्त्स्वदया सुजिह्व । मन्मानि धीभिरुत यज्ञमृन्धन्देवत्रा च कृणुह्यध्वरं नः ॥

sanskrit

Pure-tongued Tanūnapāt, flavour the paths of the sacrifice which lead (to success), moisteningthem with the sweet (Soma); elevating our praises and our rite by understanding, convey our sacrifice to the gods.

english translation

tanU॑napAtpa॒tha R॒tasya॒ yAnA॒nmadhvA॑ sama॒Jjantsva॑dayA sujihva | manmA॑ni dhI॒bhiru॒ta ya॒jJamR॒ndhande॑va॒trA ca॑ kRNuhyadhva॒raM na॑: || tanUnapAtpatha Rtasya yAnAnmadhvA samaJjantsvadayA sujihva | manmAni dhIbhiruta yajJamRndhandevatrA ca kRNuhyadhvaraM naH ||

hk transliteration