Rig Veda

Progress:72.3%

प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यत॒र अग्रे॒ अह्ना॑म् । व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥ प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् । व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥

sanskrit

In the beginning of the day the sacred grass, pointing eastwards, is strewn with the prescribed (text)as a covering for the earth (of the altar); they spread it out far and wide as a pleasant (seat) for the gods and Aditi.

english translation

prA॒cInaM॑ ba॒rhiH pra॒dizA॑ pRthi॒vyA vasto॑ra॒syA vR॑jyata॒ra agre॒ ahnA॑m | vyu॑ prathate vita॒raM varI॑yo de॒vebhyo॒ adi॑taye syo॒nam || prAcInaM barhiH pradizA pRthivyA vastorasyA vRjyate agre ahnAm | vyu prathate vitaraM varIyo devebhyo aditaye syonam ||

hk transliteration