Rig Veda

Progress:72.5%

आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती । ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदन्तु ॥ आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिह चेतयन्ती । तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु ॥

sanskrit

May Bhāratī come quickly to our sacrifice, and Iḷā thinking (of what she has to do), like a humanbeing; may Sarasvatī also-- the three gracious goddesses, sit down upon this pleasant sacred grass.

english translation

A no॑ ya॒jJaM bhAra॑tI॒ tUya॑me॒tviLA॑ manu॒Svadi॒ha ce॒taya॑ntI | ti॒sro de॒vIrba॒rhiredaM syo॒naM sara॑svatI॒ svapa॑saH sadantu || A no yajJaM bhAratI tUyametviLA manuSvadiha cetayantI | tisro devIrbarhiredaM syonaM sarasvatI svapasaH sadantu ||

hk transliteration