Rig Veda

Progress:4.7%

वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः । विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञियाँ॑ ऋ॒तून् ॥ वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः । विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाँ ऋतून् ॥

sanskrit

The great, the unconquerable (Agni), the showerer, milks openly with a (great) milking the streams (ofprosperity) from heaven for the unwearying sacrificer; like Varuṇa, he knows everything by his understanding;may he who is skilled in sacrifice observe the sacrificial seasona.

english translation

vRSA॒ vRSNe॑ duduhe॒ doha॑sA di॒vaH payAM॑si ya॒hvo adi॑te॒radA॑bhyaH | vizvaM॒ sa ve॑da॒ varu॑No॒ yathA॑ dhi॒yA sa ya॒jJiyo॑ yajatu ya॒jJiyA~॑ R॒tUn || vRSA vRSNe duduhe dohasA divaH payAMsi yahvo aditeradAbhyaH | vizvaM sa veda varuNo yathA dhiyA sa yajJiyo yajatu yajJiyA~ RtUn ||

hk transliteration

रप॑द्गन्ध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मन॑: । इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ॥ रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु मे मनः । इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥

sanskrit

The Gandharvī and the water-consecrated feminine nine oblation praise Agni; may he be favourable tothe thought of me, raising my voice in his praise; may Agni plural ce us in the midst of the sacrifice; the chief (of theworshipers), our elder brother, repeats his various laudations.

english translation

rapa॑dgandha॒rvIrapyA॑ ca॒ yoSa॑NA na॒dasya॑ nA॒de pari॑ pAtu me॒ mana॑: | i॒STasya॒ madhye॒ adi॑ti॒rni dhA॑tu no॒ bhrAtA॑ no jye॒SThaH pra॑tha॒mo vi vo॑cati || rapadgandharvIrapyA ca yoSaNA nadasya nAde pari pAtu me manaH | iSTasya madhye aditirni dhAtu no bhrAtA no jyeSThaH prathamo vi vocati ||

hk transliteration

सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती । यदी॑मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥ सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती । यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥

sanskrit

The very auspicious, resounding, famous Dawn, ascends bringing the sun to man; when for thesacrifice after the worship they give birth to that Agni, the desirer, the invoker of the desiring (gods).

english translation

so ci॒nnu bha॒drA kSu॒matI॒ yaza॑svatyu॒SA u॑vAsa॒ mana॑ve॒ sva॑rvatI | yadI॑mu॒zanta॑muza॒tAmanu॒ kratu॑ma॒gniM hotA॑raM vi॒dathA॑ya॒ jIja॑nan || so cinnu bhadrA kSumatI yazasvatyuSA uvAsa manave svarvatI | yadImuzantamuzatAmanu kratumagniM hotAraM vidathAya jIjanan ||

hk transliteration

अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो अ॑ध्व॒रे । यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥ अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे । यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥

sanskrit

The hawk sent (by Agni) to the sacrifice has brought the dripping copious all-seeing (Soma) libatioṇWhen the Arya people choose the victorious Agni as the ministrant priest, then the sacred rite is celebrated.

english translation

adha॒ tyaM dra॒psaM vi॒bhvaM॑ vicakSa॒NaM virAbha॑radiSi॒taH zye॒no a॑dhva॒re | yadI॒ vizo॑ vR॒Nate॑ da॒smamAryA॑ a॒gniM hotA॑ra॒madha॒ dhIra॑jAyata || adha tyaM drapsaM vibhvaM vicakSaNaM virAbharadiSitaH zyeno adhvare | yadI vizo vRNate dasmamAryA agniM hotAramadha dhIrajAyata ||

hk transliteration

सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः । विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥ सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः । विप्रस्य वा यच्छशमान उक्थ्यं वाजं ससवाँ उपयासि भूरिभिः ॥

sanskrit

You, Agni, are ever plural asing (to your worshippers), as pasture satisfies (the herds); bewell-worshipped with man's sacrifices; if commending the praise of the wise, and partaking of the (sacrificial)food, you come with many (divinities of the rite).

english translation

sadA॑si ra॒Nvo yava॑seva॒ puSya॑te॒ hotrA॑bhiragne॒ manu॑SaH svadhva॒raH | vipra॑sya vA॒ yaccha॑zamA॒na u॒kthyaM1॒॑ vAjaM॑ sasa॒vA~ u॑pa॒yAsi॒ bhUri॑bhiH || sadAsi raNvo yavaseva puSyate hotrAbhiragne manuSaH svadhvaraH | viprasya vA yacchazamAna ukthyaM vAjaM sasavA~ upayAsi bhUribhiH ||

hk transliteration