Rig Veda

Progress:4.9%

सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः । विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥ सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः । विप्रस्य वा यच्छशमान उक्थ्यं वाजं ससवाँ उपयासि भूरिभिः ॥

sanskrit

You, Agni, are ever plural asing (to your worshippers), as pasture satisfies (the herds); bewell-worshipped with man's sacrifices; if commending the praise of the wise, and partaking of the (sacrificial)food, you come with many (divinities of the rite).

english translation

sadA॑si ra॒Nvo yava॑seva॒ puSya॑te॒ hotrA॑bhiragne॒ manu॑SaH svadhva॒raH | vipra॑sya vA॒ yaccha॑zamA॒na u॒kthyaM1॒॑ vAjaM॑ sasa॒vA~ u॑pa॒yAsi॒ bhUri॑bhiH || sadAsi raNvo yavaseva puSyate hotrAbhiragne manuSaH svadhvaraH | viprasya vA yacchazamAna ukthyaM vAjaM sasavA~ upayAsi bhUribhiH ||

hk transliteration