Rig Veda

Progress:67.2%

प्र ते॒ रथं॑ मिथू॒कृत॒मिन्द्रो॑ऽवतु धृष्णु॒या । अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये॑ धनभ॒क्षेषु॑ नोऽव ॥ प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया । अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव ॥

sanskrit

May (Indra) by his prowess protect your cart (mudgala) that has no companion, defend us, O invokedof many, in this memorable conflict in the recovery of our wealth.

english translation

pra te॒ rathaM॑ mithU॒kRta॒mindro॑'vatu dhRSNu॒yA | a॒sminnA॒jau pu॑ruhUta zra॒vAyye॑ dhanabha॒kSeSu॑ no'va || pra te rathaM mithUkRtamindro'vatu dhRSNuyA | asminnAjau puruhUta zravAyye dhanabhakSeSu no'va ||

hk transliteration

उत्स्म॒ वातो॑ वहति॒ वासो॑ऽस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्र॑म् । र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिन्द्रसे॒ना ॥ उत्स्म वातो वहति वासोऽस्या अधिरथं यदजयत्सहस्रम् । रथीरभून्मुद्गलानी गविष्टौ भरे कृतं व्यचेदिन्द्रसेना ॥

sanskrit

The wind raised her vesture when she won a thousand cart-loads. Mudgalānī was the charioteer inthe quest of the cattle, the army of Indra recovered (the spoil) taken in battle.

english translation

utsma॒ vAto॑ vahati॒ vAso॑'syA॒ adhi॑rathaM॒ yadaja॑yatsa॒hasra॑m | ra॒thIra॑bhUnmudga॒lAnI॒ gavi॑STau॒ bhare॑ kR॒taM vya॑cedindrase॒nA || utsma vAto vahati vAso'syA adhirathaM yadajayatsahasram | rathIrabhUnmudgalAnI gaviSTau bhare kRtaM vyacedindrasenA ||

hk transliteration

अ॒न्तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिन्द्राभि॒दास॑तः । दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धम् ॥ अन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः । दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधम् ॥

sanskrit

Restrain, Indra, the thunderbolt of the malignant threatening (foe); ward off, Maghavan, the secretweapon (of our foe), be he Dāsa or Ārya.

english translation

a॒ntarya॑ccha॒ jighAM॑sato॒ vajra॑mindrAbhi॒dAsa॑taH | dAsa॑sya vA maghava॒nnArya॑sya vA sanu॒tarya॑vayA va॒dham || antaryaccha jighAMsato vajramindrAbhidAsataH | dAsasya vA maghavannAryasya vA sanutaryavayA vadham ||

hk transliteration

उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाण॒: कूटं॑ स्म तृं॒हद॒भिमा॑तिमेति । प्र मु॒ष्कभा॑र॒: श्रव॑ इ॒च्छमा॑नोऽजि॒रं बा॒हू अ॑भर॒त्सिषा॑सन् ॥ उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति । प्र मुष्कभारः श्रव इच्छमानोऽजिरं बाहू अभरत्सिषासन् ॥

sanskrit

Rejoicing, he drank up the pool of water, he cleft the mountain peak, he went against the enemy;endowed with vigour, eager for fame, assailing the quick-moving (foe), he seized him with his two arms.

english translation

u॒dno hra॒dama॑piba॒jjarhR॑SANa॒: kUTaM॑ sma tRM॒hada॒bhimA॑timeti | pra mu॒SkabhA॑ra॒: zrava॑ i॒cchamA॑no'ji॒raM bA॒hU a॑bhara॒tsiSA॑san || udno hradamapibajjarhRSANaH kUTaM sma tRMhadabhimAtimeti | pra muSkabhAraH zrava icchamAno'jiraM bAhU abharatsiSAsan ||

hk transliteration

न्य॑क्रन्दयन्नुप॒यन्त॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः । तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥ न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः । तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय ॥

sanskrit

Approaching the bull, they made him roar in the midst of the battle. I, Mudgala, have thereby gained inwar hundreds and thousands of cattle well- pastured.

english translation

nya॑krandayannupa॒yanta॑ ena॒mame॑hayanvRSa॒bhaM madhya॑ A॒jeH | tena॒ sUbha॑rvaM za॒tava॑tsa॒hasraM॒ gavAM॒ mudga॑laH pra॒dhane॑ jigAya || nyakrandayannupayanta enamamehayanvRSabhaM madhya AjeH | tena sUbharvaM zatavatsahasraM gavAM mudgalaH pradhane jigAya ||

hk transliteration