Rig Veda

Progress:67.2%

उत्स्म॒ वातो॑ वहति॒ वासो॑ऽस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्र॑म् । र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिन्द्रसे॒ना ॥ उत्स्म वातो वहति वासोऽस्या अधिरथं यदजयत्सहस्रम् । रथीरभून्मुद्गलानी गविष्टौ भरे कृतं व्यचेदिन्द्रसेना ॥

sanskrit

The wind raised her vesture when she won a thousand cart-loads. Mudgalānī was the charioteer inthe quest of the cattle, the army of Indra recovered (the spoil) taken in battle.

english translation

utsma॒ vAto॑ vahati॒ vAso॑'syA॒ adhi॑rathaM॒ yadaja॑yatsa॒hasra॑m | ra॒thIra॑bhUnmudga॒lAnI॒ gavi॑STau॒ bhare॑ kR॒taM vya॑cedindrase॒nA || utsma vAto vahati vAso'syA adhirathaM yadajayatsahasram | rathIrabhUnmudgalAnI gaviSTau bhare kRtaM vyacedindrasenA ||

hk transliteration