Rig Veda

Progress:67.3%

अ॒न्तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिन्द्राभि॒दास॑तः । दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धम् ॥ अन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः । दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधम् ॥

sanskrit

Restrain, Indra, the thunderbolt of the malignant threatening (foe); ward off, Maghavan, the secretweapon (of our foe), be he Dāsa or Ārya.

english translation

a॒ntarya॑ccha॒ jighAM॑sato॒ vajra॑mindrAbhi॒dAsa॑taH | dAsa॑sya vA maghava॒nnArya॑sya vA sanu॒tarya॑vayA va॒dham || antaryaccha jighAMsato vajramindrAbhidAsataH | dAsasya vA maghavannAryasya vA sanutaryavayA vadham ||

hk transliteration