Rig Veda

Progress:65.8%

इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे । दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ इन्द्र दृह्य मघवन्त्वावदिद्भुज इह स्तुतः सुतपा बोधि नो वृधे । देवेभिर्नः सविता प्रावतु श्रुतमा सर्वतातिमदितिं वृणीमहे ॥

sanskrit

Consume, afluent Indra, (the foe that is) like you (in might); praised on this occasion, do you who arethe drinker of the libation be favourable to our advancement. May Savitā, with the gods, defend our sacrifice;we long for the universal Aditi.

english translation

indra॒ dRhya॑ maghava॒ntvAva॒didbhu॒ja i॒ha stu॒taH su॑ta॒pA bo॑dhi no vR॒dhe | de॒vebhi॑rnaH savi॒tA prAva॑tu zru॒tamA sa॒rvatA॑ti॒madi॑tiM vRNImahe || indra dRhya maghavantvAvadidbhuja iha stutaH sutapA bodhi no vRdhe | devebhirnaH savitA prAvatu zrutamA sarvatAtimaditiM vRNImahe ||

hk transliteration

भरा॑य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे॑ शुचि॒पे क्र॒न्ददि॑ष्टये । गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये । गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे ॥

sanskrit

Offer to (Indra) the cherisher (of all) the share suited to the season; (offer it) to Vāyu, the drinker ofthe pure (Soma), who clamours as he travels, who obtains a draught of white milk; we long for the universal Aditi.

english translation

bharA॑ya॒ su bha॑rata bhA॒gamR॒tviyaM॒ pra vA॒yave॑ zuci॒pe kra॒ndadi॑STaye | gau॒rasya॒ yaH paya॑saH pI॒timA॑na॒za A sa॒rvatA॑ti॒madi॑tiM vRNImahe || bharAya su bharata bhAgamRtviyaM pra vAyave zucipe krandadiSTaye | gaurasya yaH payasaH pItimAnaza A sarvatAtimaditiM vRNImahe ||

hk transliteration

आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते । यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ आ नो देवः सविता साविषद्वय ऋजूयते यजमानाय सुन्वते । यथा देवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे ॥

sanskrit

May the divine Savitā genitive rate well-dressed food for our sincere yajamāna as he offers the libation,so that we may be in good favour with the gods; we long for the universal Aditi.

english translation

A no॑ de॒vaH sa॑vi॒tA sA॑viSa॒dvaya॑ RjUya॒te yaja॑mAnAya sunva॒te | yathA॑ de॒vAnpra॑ti॒bhUSe॑ma pAka॒vadA sa॒rvatA॑ti॒madi॑tiM vRNImahe || A no devaH savitA sAviSadvaya RjUyate yajamAnAya sunvate | yathA devAnpratibhUSema pAkavadA sarvatAtimaditiM vRNImahe ||

hk transliteration

इन्द्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा॒ राजा॒ सोम॑: सुवि॒तस्याध्ये॑तु नः । यथा॑यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः । यथायथा मित्रधितानि संदधुरा सर्वतातिमदितिं वृणीमहे ॥

sanskrit

May Indra be favourably disposed towards us every day, may the royal Soma accept our praise, sothat they may bestow upon us friendly treasures; we long for the universal Aditi.

english translation

indro॑ a॒sme su॒manA॑ astu vi॒zvahA॒ rAjA॒ soma॑: suvi॒tasyAdhye॑tu naH | yathA॑yathA mi॒tradhi॑tAni saMda॒dhurA sa॒rvatA॑ti॒madi॑tiM vRNImahe || indro asme sumanA astu vizvahA rAjA somaH suvitasyAdhyetu naH | yathAyathA mitradhitAni saMdadhurA sarvatAtimaditiM vRNImahe ||

hk transliteration

इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः । य॒ज्ञो मनु॒: प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ इन्द्र उक्थेन शवसा परुर्दधे बृहस्पते प्रतरीतास्यायुषः । यज्ञो मनुः प्रमतिर्नः पिता हि कमा सर्वतातिमदितिं वृणीमहे ॥

sanskrit

By his laudable strength Indra supports my limb; you, Bṛhaspati, are the prolonger of my life. May thesacrifice, the sage Manu, (being) our protector, (grant) us happiness. We long for the universal Aditi.

english translation

indra॑ u॒kthena॒ zava॑sA॒ paru॑rdadhe॒ bRha॑spate pratarI॒tAsyAyu॑SaH | ya॒jJo manu॒: prama॑tirnaH pi॒tA hi ka॒mA sa॒rvatA॑ti॒madi॑tiM vRNImahe || indra ukthena zavasA parurdadhe bRhaspate pratarItAsyAyuSaH | yajJo manuH pramatirnaH pitA hi kamA sarvatAtimaditiM vRNImahe ||

hk transliteration