Rig Veda

Progress:65.8%

भरा॑य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे॑ शुचि॒पे क्र॒न्ददि॑ष्टये । गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये । गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे ॥

sanskrit

Offer to (Indra) the cherisher (of all) the share suited to the season; (offer it) to Vāyu, the drinker ofthe pure (Soma), who clamours as he travels, who obtains a draught of white milk; we long for the universal Aditi.

english translation

bharA॑ya॒ su bha॑rata bhA॒gamR॒tviyaM॒ pra vA॒yave॑ zuci॒pe kra॒ndadi॑STaye | gau॒rasya॒ yaH paya॑saH pI॒timA॑na॒za A sa॒rvatA॑ti॒madi॑tiM vRNImahe || bharAya su bharata bhAgamRtviyaM pra vAyave zucipe krandadiSTaye | gaurasya yaH payasaH pItimAnaza A sarvatAtimaditiM vRNImahe ||

hk transliteration