Rig Veda

Progress:65.9%

आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते । यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ आ नो देवः सविता साविषद्वय ऋजूयते यजमानाय सुन्वते । यथा देवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे ॥

sanskrit

May the divine Savitā genitive rate well-dressed food for our sincere yajamāna as he offers the libation,so that we may be in good favour with the gods; we long for the universal Aditi.

english translation

A no॑ de॒vaH sa॑vi॒tA sA॑viSa॒dvaya॑ RjUya॒te yaja॑mAnAya sunva॒te | yathA॑ de॒vAnpra॑ti॒bhUSe॑ma pAka॒vadA sa॒rvatA॑ti॒madi॑tiM vRNImahe || A no devaH savitA sAviSadvaya RjUyate yajamAnAya sunvate | yathA devAnpratibhUSema pAkavadA sarvatAtimaditiM vRNImahe ||

hk transliteration