Rig Veda

Progress:66.1%

इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः । य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ इन्द्रस्य नु सुकृतं दैव्यं सहोऽग्निर्गृहे जरिता मेधिरः कविः । यज्ञश्च भूद्विदथे चारुरन्तम आ सर्वतातिमदितिं वृणीमहे ॥

sanskrit

The divine force of Indra is well constructed; Agni (abides) in our dwelling, the praiser of the gods, thereceiver of oblations, the sage, and is worthy of sacrifice at the altar, beautiful and most near (to us). We long forthe universal Aditi.

english translation

indra॑sya॒ nu sukR॑taM॒ daivyaM॒ saho॒'gnirgR॒he ja॑ri॒tA medhi॑raH ka॒viH | ya॒jJazca॑ bhUdvi॒dathe॒ cAru॒ranta॑ma॒ A sa॒rvatA॑ti॒madi॑tiM vRNImahe || indrasya nu sukRtaM daivyaM saho'gnirgRhe jaritA medhiraH kaviH | yajJazca bhUdvidathe cArurantama A sarvatAtimaditiM vRNImahe ||

hk transliteration

न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं॑ वसवो देव॒हेळ॑नम् । माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम् । माकिर्नो देवा अनृतस्य वर्पस आ सर्वतातिमदितिं वृणीमहे ॥

sanskrit

We have not done any great evil in secret from you, nor any open (action) causing the anger of thegods, O you givers of wealth; let not, O gods, (the possession) of an unreal form be our (lot). We long for the universal Aditi.

english translation

na vo॒ guhA॑ cakRma॒ bhUri॑ duSkR॒taM nAviSTyaM॑ vasavo deva॒heLa॑nam | mAki॑rno devA॒ anR॑tasya॒ varpa॑sa॒ A sa॒rvatA॑ti॒madi॑tiM vRNImahe || na vo guhA cakRma bhUri duSkRtaM nAviSTyaM vasavo devaheLanam | mAkirno devA anRtasya varpasa A sarvatAtimaditiM vRNImahe ||

hk transliteration

अपामी॑वां सवि॒ता सा॑विष॒न्न्य१॒॑ग्वरी॑य॒ इदप॑ सेध॒न्त्वद्र॑यः । ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ अपामीवां सविता साविषन्न्यग्वरीय इदप सेधन्त्वद्रयः । ग्रावा यत्र मधुषुदुच्यते बृहदा सर्वतातिमदितिं वृणीमहे ॥

sanskrit

May Savitā drive away (our) disease, may the mountains keep off our most heinous (sin), where thestone( the effuser) of the sweet Soma is abundantly praised. We long for the universal Aditi.

english translation

apAmI॑vAM savi॒tA sA॑viSa॒nnya1॒॑gvarI॑ya॒ idapa॑ sedha॒ntvadra॑yaH | grAvA॒ yatra॑ madhu॒Sudu॒cyate॑ bR॒hadA sa॒rvatA॑ti॒madi॑tiM vRNImahe || apAmIvAM savitA sAviSannyagvarIya idapa sedhantvadrayaH | grAvA yatra madhuSuducyate bRhadA sarvatAtimaditiM vRNImahe ||

hk transliteration

ऊ॒र्ध्वो ग्रावा॑ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत । स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ ऊर्ध्वो ग्रावा वसवोऽस्तु सोतरि विश्वा द्वेषांसि सनुतर्युयोत । स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वृणीमहे ॥

sanskrit

May the stone be uplifted, gods, when I make the libation; disperse all my secret adversaries; the godSavitā is our adorable protector. We long for the universal Aditi.

english translation

U॒rdhvo grAvA॑ vasavo'stu so॒tari॒ vizvA॒ dveSAM॑si sanu॒taryu॑yota | sa no॑ de॒vaH sa॑vi॒tA pA॒yurIDya॒ A sa॒rvatA॑ti॒madi॑tiM vRNImahe || Urdhvo grAvA vasavo'stu sotari vizvA dveSAMsi sanutaryuyota | sa no devaH savitA pAyurIDya A sarvatAtimaditiM vRNImahe ||

hk transliteration

ऊर्जं॑ गावो॒ यव॑से॒ पीवो॑ अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अ॒ङ्ग्ध्वे । त॒नूरे॒व त॒न्वो॑ अस्तु भेष॒जमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे । तनूरेव तन्वो अस्तु भेषजमा सर्वतातिमदितिं वृणीमहे ॥

sanskrit

Eat abundant fodder in the pasture, O cows, who are anointed in the hall of sacrifice in the cow-stall;may (your) body be the remedy for (our) body. We long for the universal Aditi.

english translation

UrjaM॑ gAvo॒ yava॑se॒ pIvo॑ attana R॒tasya॒ yAH sada॑ne॒ koze॑ a॒Ggdhve | ta॒nUre॒va ta॒nvo॑ astu bheSa॒jamA sa॒rvatA॑ti॒madi॑tiM vRNImahe || UrjaM gAvo yavase pIvo attana Rtasya yAH sadane koze aGgdhve | tanUreva tanvo astu bheSajamA sarvatAtimaditiM vRNImahe ||

hk transliteration