Rig Veda

Progress:66.1%

इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः । य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ इन्द्रस्य नु सुकृतं दैव्यं सहोऽग्निर्गृहे जरिता मेधिरः कविः । यज्ञश्च भूद्विदथे चारुरन्तम आ सर्वतातिमदितिं वृणीमहे ॥

sanskrit

The divine force of Indra is well constructed; Agni (abides) in our dwelling, the praiser of the gods, thereceiver of oblations, the sage, and is worthy of sacrifice at the altar, beautiful and most near (to us). We long forthe universal Aditi.

english translation

indra॑sya॒ nu sukR॑taM॒ daivyaM॒ saho॒'gnirgR॒he ja॑ri॒tA medhi॑raH ka॒viH | ya॒jJazca॑ bhUdvi॒dathe॒ cAru॒ranta॑ma॒ A sa॒rvatA॑ti॒madi॑tiM vRNImahe || indrasya nu sukRtaM daivyaM saho'gnirgRhe jaritA medhiraH kaviH | yajJazca bhUdvidathe cArurantama A sarvatAtimaditiM vRNImahe ||

hk transliteration