Rig Veda

Progress:52.7%

द्वे विरू॑पे चरत॒: स्वर्थे॑ अ॒न्यान्या॑ व॒त्समुप॑ धापयेते । हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चा॑: ॥ द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते । हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥

sanskrit

Two periods, of different complexions, revolve for their own purposes, and each in succession severally nourishes a son; in one, Hari is the receiver of oblations, in the other, the brilliant Agni is beheld.

english translation

dve virU॑pe carata॒: svarthe॑ a॒nyAnyA॑ va॒tsamupa॑ dhApayete | hari॑ra॒nyasyAM॒ bhava॑ti sva॒dhAvA॑Jchu॒kro a॒nyasyAM॑ dadRze su॒varcA॑: || dve virUpe carataH svarthe anyAnyA vatsamupa dhApayete | hariranyasyAM bhavati svadhAvAJchukro anyasyAM dadRze suvarcAH ||

hk transliteration

दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ॒मत॑न्द्रासो युव॒तयो॒ विभृ॑त्रम् । ति॒ग्मानी॑कं॒ स्वय॑शसं॒ जने॑षु वि॒रोच॑मानं॒ परि॑ षीं नयन्ति ॥ दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् । तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति ॥

sanskrit

The vigilant and youthful Ten beget, through the wind, this embryo Agni, inherent (in all beings), sharp-visaged, universally renowned, shining among men; him they conduct (to every dwelling).

english translation

daze॒maM tvaSTu॑rjanayanta॒ garbha॒mata॑ndrAso yuva॒tayo॒ vibhR॑tram | ti॒gmAnI॑kaM॒ svaya॑zasaM॒ jane॑Su vi॒roca॑mAnaM॒ pari॑ SIM nayanti || dazemaM tvaSTurjanayanta garbhamatandrAso yuvatayo vibhRtram | tigmAnIkaM svayazasaM janeSu virocamAnaM pari SIM nayanti ||

hk transliteration

त्रीणि॒ जाना॒ परि॑ भूषन्त्यस्य समु॒द्र एकं॑ दि॒व्येक॑म॒प्सु । पूर्वा॒मनु॒ प्र दिशं॒ पार्थि॑वानामृ॒तून्प्र॒शास॒द्वि द॑धावनु॒ष्ठु ॥ त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु । पूर्वामनु प्र दिशं पार्थिवानामृतून्प्रशासद्वि दधावनुष्ठु ॥

sanskrit

They contemplate three plural ces of his birth; one in the ocean, one in the heaven, one in the firmament; and, dividing the seasons of the year for the benefit of earthly creatures, he formed, in regular succession, the eastern quarter.

english translation

trINi॒ jAnA॒ pari॑ bhUSantyasya samu॒dra ekaM॑ di॒vyeka॑ma॒psu | pUrvA॒manu॒ pra dizaM॒ pArthi॑vAnAmR॒tUnpra॒zAsa॒dvi da॑dhAvanu॒SThu || trINi jAnA pari bhUSantyasya samudra ekaM divyekamapsu | pUrvAmanu pra dizaM pArthivAnAmRtUnprazAsadvi dadhAvanuSThu ||

hk transliteration

क इ॒मं वो॑ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभि॑: । ब॒ह्वी॒नां गर्भो॑ अ॒पसा॑मु॒पस्था॑न्म॒हान्क॒विर्निश्च॑रति स्व॒धावा॑न् ॥ क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः । बह्वीनां गर्भो अपसामुपस्थान्महान्कविर्निश्चरति स्वधावान् ॥

sanskrit

Which of you discerns the hidden Agni? a son, he begets his mothers by oblations; the germ of many (waters), he issues from the ocrean, mighty and wise, the recipient of oblations.

english translation

ka i॒maM vo॑ ni॒NyamA ci॑keta va॒tso mA॒tRRrja॑nayata sva॒dhAbhi॑: | ba॒hvI॒nAM garbho॑ a॒pasA॑mu॒pasthA॑nma॒hAnka॒virnizca॑rati sva॒dhAvA॑n || ka imaM vo niNyamA ciketa vatso mAtRRrjanayata svadhAbhiH | bahvInAM garbho apasAmupasthAnmahAnkavirnizcarati svadhAvAn ||

hk transliteration

आ॒विष्ट्यो॑ वर्धते॒ चारु॑रासु जि॒ह्माना॑मू॒र्ध्वः स्वय॑शा उ॒पस्थे॑ । उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ॥ आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे । उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते ॥

sanskrit

Appearing amongst them (the waters), the bright-shining (Agni) increases, rising above the flanks of the waving waters, spreading his own renown; both (heaven and earth) are alarmed, as the radiant Agni is born, and, approaching the lion, they pay him honour.

english translation

A॒viSTyo॑ vardhate॒ cAru॑rAsu ji॒hmAnA॑mU॒rdhvaH svaya॑zA u॒pasthe॑ | u॒bhe tvaSTu॑rbibhyatu॒rjAya॑mAnAtpratI॒cI siM॒haM prati॑ joSayete || AviSTyo vardhate cArurAsu jihmAnAmUrdhvaH svayazA upasthe | ubhe tvaSTurbibhyaturjAyamAnAtpratIcI siMhaM prati joSayete ||

hk transliteration