Rig Veda

Progress:52.7%

द्वे विरू॑पे चरत॒: स्वर्थे॑ अ॒न्यान्या॑ व॒त्समुप॑ धापयेते । हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चा॑: ॥ द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते । हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥

sanskrit

Two periods, of different complexions, revolve for their own purposes, and each in succession severally nourishes a son; in one, Hari is the receiver of oblations, in the other, the brilliant Agni is beheld.

english translation

dve virU॑pe carata॒: svarthe॑ a॒nyAnyA॑ va॒tsamupa॑ dhApayete | hari॑ra॒nyasyAM॒ bhava॑ti sva॒dhAvA॑Jchu॒kro a॒nyasyAM॑ dadRze su॒varcA॑: || dve virUpe carataH svarthe anyAnyA vatsamupa dhApayete | hariranyasyAM bhavati svadhAvAJchukro anyasyAM dadRze suvarcAH ||

hk transliteration