Rig Veda

Progress:52.7%

दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ॒मत॑न्द्रासो युव॒तयो॒ विभृ॑त्रम् । ति॒ग्मानी॑कं॒ स्वय॑शसं॒ जने॑षु वि॒रोच॑मानं॒ परि॑ षीं नयन्ति ॥ दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् । तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति ॥

sanskrit

The vigilant and youthful Ten beget, through the wind, this embryo Agni, inherent (in all beings), sharp-visaged, universally renowned, shining among men; him they conduct (to every dwelling).

english translation

daze॒maM tvaSTu॑rjanayanta॒ garbha॒mata॑ndrAso yuva॒tayo॒ vibhR॑tram | ti॒gmAnI॑kaM॒ svaya॑zasaM॒ jane॑Su vi॒roca॑mAnaM॒ pari॑ SIM nayanti || dazemaM tvaSTurjanayanta garbhamatandrAso yuvatayo vibhRtram | tigmAnIkaM svayazasaM janeSu virocamAnaM pari SIM nayanti ||

hk transliteration