Rig Veda

Progress:52.9%

उ॒भे भ॒द्रे जो॑षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप॑ तस्थु॒रेवै॑: । स दक्षा॑णां॒ दक्ष॑पतिर्बभूवा॒ञ्जन्ति॒ यं द॑क्षिण॒तो ह॒विर्भि॑: ॥ उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः । स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ॥

sanskrit

Both the auspicious ones (day and night or two pieces of wood rubbed together to produce flame) wait upon him like two feminine le attendants, as lowing kine (follow their calves) by the paths (that they have gone); he has been the lord of might among the mighty, whom (the priests) on the right (of the altar) anoint.

english translation

u॒bhe bha॒dre jo॑Sayete॒ na mene॒ gAvo॒ na vA॒zrA upa॑ tasthu॒revai॑: | sa dakSA॑NAM॒ dakSa॑patirbabhUvA॒Jjanti॒ yaM da॑kSiNa॒to ha॒virbhi॑: || ubhe bhadre joSayete na mene gAvo na vAzrA upa tasthurevaiH | sa dakSANAM dakSapatirbabhUvAJjanti yaM dakSiNato havirbhiH ||

hk transliteration

उद्यं॑यमीति सवि॒तेव॑ बा॒हू उ॒भे सिचौ॑ यतते भी॒म ऋ॒ञ्जन् । उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा॑ मा॒तृभ्यो॒ वस॑ना जहाति ॥ उद्यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् । उच्छुक्रमत्कमजते सिमस्मान्नवा मातृभ्यो वसना जहाति ॥

sanskrit

Like the sun, he stretches forth his arms, and the formidable Agni, decorating both heaven and earth (with brightness), labours (in his duties); he draws up from everything the essential (moisture), and clothes (the earth) with new vestments (derived) from his maternal (rains).

english translation

udyaM॑yamIti savi॒teva॑ bA॒hU u॒bhe sicau॑ yatate bhI॒ma R॒Jjan | ucchu॒kramatka॑majate si॒masmA॒nnavA॑ mA॒tRbhyo॒ vasa॑nA jahAti || udyaMyamIti saviteva bAhU ubhe sicau yatate bhIma RJjan | ucchukramatkamajate simasmAnnavA mAtRbhyo vasanA jahAti ||

hk transliteration

त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्स॑म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः । क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥ त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः । कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव ॥

sanskrit

Associated in the firmament with the moving waters, he assumes an excellent and lustrous form, and the wise sustainer (of all things) sweeps over the source (of the rains with his radiance), whence a concentration of light is spread abroad by the sportive deity.

english translation

tve॒SaM rU॒paM kR॑Nuta॒ utta॑raM॒ yatsa॑mpRJcA॒naH sada॑ne॒ gobhi॑ra॒dbhiH | ka॒virbu॒dhnaM pari॑ marmRjyate॒ dhIH sA de॒vatA॑tA॒ sami॑tirbabhUva || tveSaM rUpaM kRNuta uttaraM yatsampRJcAnaH sadane gobhiradbhiH | kavirbudhnaM pari marmRjyate dhIH sA devatAtA samitirbabhUva ||

hk transliteration

उ॒रु ते॒ ज्रय॒: पर्ये॑ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑ । विश्वे॑भिरग्ने॒ स्वय॑शोभिरि॒द्धोऽद॑ब्धेभिः पा॒युभि॑: पाह्य॒स्मान् ॥ उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम । विश्वेभिरग्ने स्वयशोभिरिद्धोऽदब्धेभिः पायुभिः पाह्यस्मान् ॥

sanskrit

The vast and victorious radiance of you, the mighty one, pervades the firmament; Agni, who have been kindled by us, preserve us with all your undiminished and protecting glories.

english translation

u॒ru te॒ jraya॒: parye॑ti bu॒dhnaM vi॒roca॑mAnaM mahi॒Sasya॒ dhAma॑ | vizve॑bhiragne॒ svaya॑zobhiri॒ddho'da॑bdhebhiH pA॒yubhi॑: pAhya॒smAn || uru te jrayaH paryeti budhnaM virocamAnaM mahiSasya dhAma | vizvebhiragne svayazobhiriddho'dabdhebhiH pAyubhiH pAhyasmAn ||

hk transliteration

धन्व॒न्त्स्रोत॑: कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम् । विश्वा॒ सना॑नि ज॒ठरे॑षु धत्ते॒ऽन्तर्नवा॑सु चरति प्र॒सूषु॑ ॥ धन्वन्त्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम् । विश्वा सनानि जठरेषु धत्तेऽन्तर्नवासु चरति प्रसूषु ॥

sanskrit

He causes the waters to flow in a torrent through the sky, and with those pure waves he inundates the earth; he gathers all (articles of) food in the stomach, and for that purpose sojourns in the new-sprung parents (of the gain).

english translation

dhanva॒ntsrota॑: kRNute gA॒tumU॒rmiM zu॒krairU॒rmibhi॑ra॒bhi na॑kSati॒ kSAm | vizvA॒ sanA॑ni ja॒Thare॑Su dhatte॒'ntarnavA॑su carati pra॒sUSu॑ || dhanvantsrotaH kRNute gAtumUrmiM zukrairUrmibhirabhi nakSati kSAm | vizvA sanAni jaThareSu dhatte'ntarnavAsu carati prasUSu ||

hk transliteration