Rig Veda

Progress:53.2%

ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑स॒स वि भा॑हि । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

sanskrit

Agni, who are the purifier, growing with the fuel we have supplied, blaze for the sake of (securing) food to us, who are possessed of wealth; and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, preserve it to us.

english translation

e॒vA no॑ agne sa॒midhA॑ vRdhA॒no re॒vatpA॑vaka॒ zrava॑sa॒sa vi bhA॑hi | tanno॑ mi॒tro varu॑No mAmahantA॒madi॑ti॒: sindhu॑: pRthi॒vI u॒ta dyauH || evA no agne samidhA vRdhAno revatpAvaka zravase vi bhAhi | tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||

hk transliteration