Rig Veda

Progress:53.0%

त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्स॑म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः । क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥ त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः । कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव ॥

sanskrit

Associated in the firmament with the moving waters, he assumes an excellent and lustrous form, and the wise sustainer (of all things) sweeps over the source (of the rains with his radiance), whence a concentration of light is spread abroad by the sportive deity.

english translation

tve॒SaM rU॒paM kR॑Nuta॒ utta॑raM॒ yatsa॑mpRJcA॒naH sada॑ne॒ gobhi॑ra॒dbhiH | ka॒virbu॒dhnaM pari॑ marmRjyate॒ dhIH sA de॒vatA॑tA॒ sami॑tirbabhUva || tveSaM rUpaM kRNuta uttaraM yatsampRJcAnaH sadane gobhiradbhiH | kavirbudhnaM pari marmRjyate dhIH sA devatAtA samitirbabhUva ||

hk transliteration