Rig Veda

Progress:51.9%

इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ । भ॒द्रा हि न॒: प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

To him who is worthy of praise, and all-knowing, we construct, with our minds, this hymn, as (a workman makes) a car; happy is our understanding when engaged in his adoration; let us not suffer injury, Agni, through your friendship.

english translation

i॒maM stoma॒marha॑te jA॒tave॑dase॒ ratha॑miva॒ saM ma॑hemA manI॒SayA॑ | bha॒drA hi na॒: prama॑tirasya saM॒sadyagne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || imaM stomamarhate jAtavedase rathamiva saM mahemA manISayA | bhadrA hi naH pramatirasya saMsadyagne sakhye mA riSAmA vayaM tava ||

hk transliteration

यस्मै॒ त्वमा॒यज॑से॒ स सा॑धत्यन॒र्वा क्षे॑ति॒ दध॑ते सु॒वीर्य॑म् । स तू॑ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् । स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

He, for whom you sacrifice, accomplishes (his objects), abides free from aggression, and enjoys (wealth, the source of) strength; he prospers, and poverty never approaches him; let us not suffer injury, Agni, through your friendship.

english translation

yasmai॒ tvamA॒yaja॑se॒ sa sA॑dhatyana॒rvA kSe॑ti॒ dadha॑te su॒vIrya॑m | sa tU॑tAva॒ naina॑maznotyaMha॒tiragne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || yasmai tvamAyajase sa sAdhatyanarvA kSeti dadhate suvIryam | sa tUtAva nainamaznotyaMhatiragne sakhye mA riSAmA vayaM tava ||

hk transliteration

श॒केम॑ त्वा स॒मिधं॑ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् । त्वमा॑दि॒त्याँ आ व॑ह॒ तान्ह्यु१॒॑श्मस्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् । त्वमादित्याँ आ वह तान्ह्युश्मस्यग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

May we be able to kindle you; perfect the rite, for through you the gods partake of the offered oblations; bring hither the Ādityas, for we love them; let us not suffer injury, Agni, through your friendship.

english translation

za॒kema॑ tvA sa॒midhaM॑ sA॒dhayA॒ dhiya॒stve de॒vA ha॒vira॑da॒ntyAhu॑tam | tvamA॑di॒tyA~ A va॑ha॒ tAnhyu1॒॑zmasyagne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || zakema tvA samidhaM sAdhayA dhiyastve devA haviradantyAhutam | tvamAdityA~ A vaha tAnhyuzmasyagne sakhye mA riSAmA vayaM tava ||

hk transliteration

भरा॑मे॒ध्मं कृ॒णवा॑मा ह॒वींषि॑ ते चि॒तय॑न्त॒: पर्व॑णापर्वणा व॒यम् । जी॒वात॑वे प्रत॒रं सा॑धया॒ धियोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् । जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

We bring fuel, we offer oblations, reminding you of the successive seasons (of worship); do you thoroughly complete the rite, in order to prolong our lives; let us not suffer injury, Agni, through your friendship.

english translation

bharA॑me॒dhmaM kR॒NavA॑mA ha॒vIMSi॑ te ci॒taya॑nta॒: parva॑NAparvaNA va॒yam | jI॒vAta॑ve prata॒raM sA॑dhayA॒ dhiyo'gne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || bharAmedhmaM kRNavAmA havIMSi te citayantaH parvaNAparvaNA vayam | jIvAtave prataraM sAdhayA dhiyo'gne sakhye mA riSAmA vayaM tava ||

hk transliteration

वि॒शां गो॒पा अ॑स्य चरन्ति ज॒न्तवो॑ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभि॑: । चि॒त्रः प्र॑के॒त उ॒षसो॑ म॒हाँ अ॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः । चित्रः प्रकेत उषसो महाँ अस्यग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

His genitive al (flames), the preservers of mankind, spread around, and both bipeds and quadrupeds are enlivened by his rays; shining with various lustre, and illuminating (the world by night), you are superior to the dawn; let us not, Agni, suffer injury through your friendship.

english translation

vi॒zAM go॒pA a॑sya caranti ja॒ntavo॑ dvi॒pacca॒ yadu॒ta catu॑Spada॒ktubhi॑: | ci॒traH pra॑ke॒ta u॒Saso॑ ma॒hA~ a॒syagne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || vizAM gopA asya caranti jantavo dvipacca yaduta catuSpadaktubhiH | citraH praketa uSaso mahA~ asyagne sakhye mA riSAmA vayaM tava ||

hk transliteration