Rig Veda

Progress:52.0%

भरा॑मे॒ध्मं कृ॒णवा॑मा ह॒वींषि॑ ते चि॒तय॑न्त॒: पर्व॑णापर्वणा व॒यम् । जी॒वात॑वे प्रत॒रं सा॑धया॒ धियोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् । जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

We bring fuel, we offer oblations, reminding you of the successive seasons (of worship); do you thoroughly complete the rite, in order to prolong our lives; let us not suffer injury, Agni, through your friendship.

english translation

bharA॑me॒dhmaM kR॒NavA॑mA ha॒vIMSi॑ te ci॒taya॑nta॒: parva॑NAparvaNA va॒yam | jI॒vAta॑ve prata॒raM sA॑dhayA॒ dhiyo'gne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || bharAmedhmaM kRNavAmA havIMSi te citayantaH parvaNAparvaNA vayam | jIvAtave prataraM sAdhayA dhiyo'gne sakhye mA riSAmA vayaM tava ||

hk transliteration