Rig Veda

Progress:51.9%

यस्मै॒ त्वमा॒यज॑से॒ स सा॑धत्यन॒र्वा क्षे॑ति॒ दध॑ते सु॒वीर्य॑म् । स तू॑ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् । स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

He, for whom you sacrifice, accomplishes (his objects), abides free from aggression, and enjoys (wealth, the source of) strength; he prospers, and poverty never approaches him; let us not suffer injury, Agni, through your friendship.

english translation

yasmai॒ tvamA॒yaja॑se॒ sa sA॑dhatyana॒rvA kSe॑ti॒ dadha॑te su॒vIrya॑m | sa tU॑tAva॒ naina॑maznotyaMha॒tiragne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || yasmai tvamAyajase sa sAdhatyanarvA kSeti dadhate suvIryam | sa tUtAva nainamaznotyaMhatiragne sakhye mA riSAmA vayaM tava ||

hk transliteration