Rig Veda

Progress:51.9%

इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ । भ॒द्रा हि न॒: प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

To him who is worthy of praise, and all-knowing, we construct, with our minds, this hymn, as (a workman makes) a car; happy is our understanding when engaged in his adoration; let us not suffer injury, Agni, through your friendship.

english translation

i॒maM stoma॒marha॑te jA॒tave॑dase॒ ratha॑miva॒ saM ma॑hemA manI॒SayA॑ | bha॒drA hi na॒: prama॑tirasya saM॒sadyagne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || imaM stomamarhate jAtavedase rathamiva saM mahemA manISayA | bhadrA hi naH pramatirasya saMsadyagne sakhye mA riSAmA vayaM tava ||

hk transliteration