Rig Veda

Progress:44.3%

इ॒मे चि॒त्तव॑ म॒न्यवे॒ वेपे॑ते भि॒यसा॑ म॒ही । यदि॑न्द्र वज्रि॒न्नोज॑सा वृ॒त्रं म॒रुत्वाँ॒ अव॑धी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ इमे चित्तव मन्यवे वेपेते भियसा मही । यदिन्द्र वज्रिन्नोजसा वृत्रं मरुत्वाँ अवधीरर्चन्ननु स्वराज्यम् ॥

sanskrit

This heaven and earth trembled, thunderer, at your wrath, when, attended by the Maruts, you slew Vṛtra by your prowess, manifesting your own sovereignty.

english translation

i॒me ci॒ttava॑ ma॒nyave॒ vepe॑te bhi॒yasA॑ ma॒hI | yadi॑ndra vajri॒nnoja॑sA vR॒traM ma॒rutvA~॒ ava॑dhI॒rarca॒nnanu॑ sva॒rAjya॑m || ime cittava manyave vepete bhiyasA mahI | yadindra vajrinnojasA vRtraM marutvA~ avadhIrarcannanu svarAjyam ||

hk transliteration

न वेप॑सा॒ न त॑न्य॒तेन्द्रं॑ वृ॒त्रो वि बी॑भयत् । अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥ न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् । अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्ननु स्वराज्यम् ॥

sanskrit

Vṛtra deterred not Indra by his trembling or his clamour; the many-edged iron thunderbolt fell upon him; (Indra) manifesting his own sovereignty.

english translation

na vepa॑sA॒ na ta॑nya॒tendraM॑ vR॒tro vi bI॑bhayat | a॒bhye॑naM॒ vajra॑ Aya॒saH sa॒hasra॑bhRSTirAya॒tArca॒nnanu॑ sva॒rAjya॑m || na vepasA na tanyatendraM vRtro vi bIbhayat | abhyenaM vajra AyasaH sahasrabhRSTirAyatArcannanu svarAjyam ||

hk transliteration

यद्वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे॑ण स॒मयो॑धयः । अहि॑मिन्द्र॒ जिघां॑सतो दि॒वि ते॑ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ यद्वृत्रं तव चाशनिं वज्रेण समयोधयः । अहिमिन्द्र जिघांसतो दिवि ते बद्बधे शवोऽर्चन्ननु स्वराज्यम् ॥

sanskrit

When you (Indra), did encounter with your bolt Vṛtra and the thunderbolt (which he hurled), then Indra, the strength of you determination to slay Ahi was displayed in the heavens, manifesting your own sovereignty.

english translation

yadvR॒traM tava॑ cA॒zaniM॒ vajre॑Na sa॒mayo॑dhayaH | ahi॑mindra॒ jighAM॑sato di॒vi te॑ badbadhe॒ zavo'rca॒nnanu॑ sva॒rAjya॑m || yadvRtraM tava cAzaniM vajreNa samayodhayaH | ahimindra jighAMsato divi te badbadhe zavo'rcannanu svarAjyam ||

hk transliteration

अ॒भि॒ष्ट॒ने ते॑ अद्रिवो॒ यत्स्था जग॑च्च रेजते । त्वष्टा॑ चि॒त्तव॑ म॒न्यव॒ इन्द्र॑ वेवि॒ज्यते॑ भि॒यार्च॒न्ननु॑ स्व॒राज्य॑म् ॥ अभिष्टने ते अद्रिवो यत्स्था जगच्च रेजते । त्वष्टा चित्तव मन्यव इन्द्र वेविज्यते भियार्चन्ननु स्वराज्यम् ॥

sanskrit

At your shout, wielder of the thunderbolt, all things, moveable or immoveable, trembled; even Tvaṣṭā shook with fear, Indra, at your wrath, manifesting your own sovereignty.

english translation

a॒bhi॒STa॒ne te॑ adrivo॒ yatsthA jaga॑cca rejate | tvaSTA॑ ci॒ttava॑ ma॒nyava॒ indra॑ vevi॒jyate॑ bhi॒yArca॒nnanu॑ sva॒rAjya॑m || abhiSTane te adrivo yatsthA jagacca rejate | tvaSTA cittava manyava indra vevijyate bhiyArcannanu svarAjyam ||

hk transliteration

न॒हि नु याद॑धी॒मसीन्द्रं॒ को वी॒र्या॑ प॒रः । तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ नहि नु यादधीमसीन्द्रं को वीर्या परः । तस्मिन्नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्ननु स्वराज्यम् ॥

sanskrit

We know not of a certainty the all-pervading Indra; who (does know him, abiding) afar off in his strength? for in him have the gods concentrated riches, and worship, and power, manifesting his own sovereignty.

english translation

na॒hi nu yAda॑dhI॒masIndraM॒ ko vI॒ryA॑ pa॒raH | tasmi॑nnR॒mNamu॒ta kratuM॑ de॒vA ojAM॑si॒ saM da॑dhu॒rarca॒nnanu॑ sva॒rAjya॑m || nahi nu yAdadhImasIndraM ko vIryA paraH | tasminnRmNamuta kratuM devA ojAMsi saM dadhurarcannanu svarAjyam ||

hk transliteration