Rig Veda

Progress:44.5%

न॒हि नु याद॑धी॒मसीन्द्रं॒ को वी॒र्या॑ प॒रः । तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ नहि नु यादधीमसीन्द्रं को वीर्या परः । तस्मिन्नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्ननु स्वराज्यम् ॥

sanskrit

We know not of a certainty the all-pervading Indra; who (does know him, abiding) afar off in his strength? for in him have the gods concentrated riches, and worship, and power, manifesting his own sovereignty.

english translation

na॒hi nu yAda॑dhI॒masIndraM॒ ko vI॒ryA॑ pa॒raH | tasmi॑nnR॒mNamu॒ta kratuM॑ de॒vA ojAM॑si॒ saM da॑dhu॒rarca॒nnanu॑ sva॒rAjya॑m || nahi nu yAdadhImasIndraM ko vIryA paraH | tasminnRmNamuta kratuM devA ojAMsi saM dadhurarcannanu svarAjyam ||

hk transliteration