Rig Veda

Progress:44.0%

अधि॒ सानौ॒ नि जि॑घ्नते॒ वज्रे॑ण श॒तप॑र्वणा । म॒न्दा॒न इन्द्रो॒ अन्ध॑स॒: सखि॑भ्यो गा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा । मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यर्चन्ननु स्वराज्यम् ॥

sanskrit

Indra has struck him on the temple with his hundred-edged thunderbolt, and, exulting, wishes to provide means of sustenance for his friends, manifesting his own sovereignty.

english translation

adhi॒ sAnau॒ ni ji॑ghnate॒ vajre॑Na za॒tapa॑rvaNA | ma॒ndA॒na indro॒ andha॑sa॒: sakhi॑bhyo gA॒tumi॑ccha॒tyarca॒nnanu॑ sva॒rAjya॑m || adhi sAnau ni jighnate vajreNa zataparvaNA | mandAna indro andhasaH sakhibhyo gAtumicchatyarcannanu svarAjyam ||

hk transliteration

इन्द्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन्वी॒र्य॑म् । यद्ध॒ त्यं मा॒यिनं॑ मृ॒गं तमु॒ त्वं मा॒यया॑वधी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् । यद्ध त्यं मायिनं मृगं तमु त्वं माययावधीरर्चन्ननु स्वराज्यम् ॥

sanskrit

Cloud-borne, Indra, wielder of the thunderbolt, verily your prowess is undisputed, since you, with (superior) craft, have slain that deceptive deer, manifesting your own sovereignty.

english translation

indra॒ tubhya॒mida॑dri॒vo'nu॑ttaM vajrinvI॒rya॑m | yaddha॒ tyaM mA॒yinaM॑ mR॒gaM tamu॒ tvaM mA॒yayA॑vadhI॒rarca॒nnanu॑ sva॒rAjya॑m || indra tubhyamidadrivo'nuttaM vajrinvIryam | yaddha tyaM mAyinaM mRgaM tamu tvaM mAyayAvadhIrarcannanu svarAjyam ||

hk transliteration

वि ते॒ वज्रा॑सो अस्थिरन्नव॒तिं ना॒व्या॒३॒॑ अनु॑ । म॒हत्त॑ इन्द्र वी॒र्यं॑ बा॒ह्वोस्ते॒ बलं॑ हि॒तमर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ वि ते वज्रासो अस्थिरन्नवतिं नाव्या अनु । महत्त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्ननु स्वराज्यम् ॥

sanskrit

Your thunderbolts were scattered widely over ninety-and-nine rivers; great is your prowess, strength is deposited in your arms, manifesting your own sovereignty.

english translation

vi te॒ vajrA॑so asthirannava॒tiM nA॒vyA॒3॒॑ anu॑ | ma॒hatta॑ indra vI॒ryaM॑ bA॒hvoste॒ balaM॑ hi॒tamarca॒nnanu॑ sva॒rAjya॑m || vi te vajrAso asthirannavatiM nAvyA anu | mahatta indra vIryaM bAhvoste balaM hitamarcannanu svarAjyam ||

hk transliteration

स॒हस्रं॑ सा॒कम॑र्चत॒ परि॑ ष्टोभत विंश॒तिः । श॒तैन॒मन्व॑नोनवु॒रिन्द्रा॑य॒ ब्रह्मोद्य॑त॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ सहस्रं साकमर्चत परि ष्टोभत विंशतिः । शतैनमन्वनोनवुरिन्द्राय ब्रह्मोद्यतमर्चन्ननु स्वराज्यम् ॥

sanskrit

A thousand mortals worshipped him together, twenty have hymned (his praise); a hundred (sages) repeatedly glorify him; so, Indra, is the oblation lifted up, manifesting your own sovereignty.

english translation

sa॒hasraM॑ sA॒kama॑rcata॒ pari॑ STobhata viMza॒tiH | za॒taina॒manva॑nonavu॒rindrA॑ya॒ brahmodya॑ta॒marca॒nnanu॑ sva॒rAjya॑m || sahasraM sAkamarcata pari STobhata viMzatiH | zatainamanvanonavurindrAya brahmodyatamarcannanu svarAjyam ||

hk transliteration

इन्द्रो॑ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न्त्सह॑सा॒ सह॑: । म॒हत्तद॑स्य॒ पौंस्यं॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ इन्द्रो वृत्रस्य तविषीं निरहन्त्सहसा सहः । महत्तदस्य पौंस्यं वृत्रं जघन्वाँ असृजदर्चन्ननु स्वराज्यम् ॥

sanskrit

Indra overcame by his strength the strength of Vṛtra; great is his manhood, wherewith, having slain Vṛtra, he lest loose the waters, manifesting his own sovereignty.

english translation

indro॑ vR॒trasya॒ tavi॑SIM॒ nira॑ha॒ntsaha॑sA॒ saha॑: | ma॒hattada॑sya॒ pauMsyaM॑ vR॒traM ja॑gha॒nvA~ a॑sRja॒darca॒nnanu॑ sva॒rAjya॑m || indro vRtrasya taviSIM nirahantsahasA sahaH | mahattadasya pauMsyaM vRtraM jaghanvA~ asRjadarcannanu svarAjyam ||

hk transliteration