Rig Veda

Progress:44.2%

इन्द्रो॑ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न्त्सह॑सा॒ सह॑: । म॒हत्तद॑स्य॒ पौंस्यं॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ इन्द्रो वृत्रस्य तविषीं निरहन्त्सहसा सहः । महत्तदस्य पौंस्यं वृत्रं जघन्वाँ असृजदर्चन्ननु स्वराज्यम् ॥

sanskrit

Indra overcame by his strength the strength of Vṛtra; great is his manhood, wherewith, having slain Vṛtra, he lest loose the waters, manifesting his own sovereignty.

english translation

indro॑ vR॒trasya॒ tavi॑SIM॒ nira॑ha॒ntsaha॑sA॒ saha॑: | ma॒hattada॑sya॒ pauMsyaM॑ vR॒traM ja॑gha॒nvA~ a॑sRja॒darca॒nnanu॑ sva॒rAjya॑m || indro vRtrasya taviSIM nirahantsahasA sahaH | mahattadasya pauMsyaM vRtraM jaghanvA~ asRjadarcannanu svarAjyam ||

hk transliteration