Rig Veda

Progress:44.3%

न वेप॑सा॒ न त॑न्य॒तेन्द्रं॑ वृ॒त्रो वि बी॑भयत् । अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥ न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् । अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्ननु स्वराज्यम् ॥

sanskrit

Vṛtra deterred not Indra by his trembling or his clamour; the many-edged iron thunderbolt fell upon him; (Indra) manifesting his own sovereignty.

english translation

na vepa॑sA॒ na ta॑nya॒tendraM॑ vR॒tro vi bI॑bhayat | a॒bhye॑naM॒ vajra॑ Aya॒saH sa॒hasra॑bhRSTirAya॒tArca॒nnanu॑ sva॒rAjya॑m || na vepasA na tanyatendraM vRtro vi bIbhayat | abhyenaM vajra AyasaH sahasrabhRSTirAyatArcannanu svarAjyam ||

hk transliteration