Rig Veda

Progress:30.7%

त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्व॑: सा॒कमीर॑ते । अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभि॑: ॥ त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते । अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥

sanskrit

Worship well that ram who makes heaven known, whom a hundred worshippers at once are assiduous in praising. I implore Indra with many prayers to ascend the car, which hastens like a fleet courser to the sacrificer for my protection.

english translation

tyaM su me॒SaM ma॑hayA sva॒rvidaM॑ za॒taM yasya॑ su॒bhva॑: sA॒kamIra॑te | atyaM॒ na vAjaM॑ havana॒syadaM॒ ratha॒mendraM॑ vavRtyA॒mava॑se suvR॒ktibhi॑: || tyaM su meSaM mahayA svarvidaM zataM yasya subhvaH sAkamIrate | atyaM na vAjaM havanasyadaM rathamendraM vavRtyAmavase suvRktibhiH ||

hk transliteration

स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे । इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ॥ स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे । इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा ॥

sanskrit

When Indra, who delights in the sacrificial food, had slain the stream-obstructing Vṛtra, and was pouring down the waters, he stood firm amid the torrents like a mountain, and endowed with a thousand means of protecting (his votaries) increased in vigour.

english translation

sa parva॑to॒ na dha॒ruNe॒Svacyu॑taH sa॒hasra॑mUti॒stavi॑SISu vAvRdhe | indro॒ yadvR॒tramava॑dhInnadI॒vRta॑mu॒bjannarNAM॑si॒ jarhR॑SANo॒ andha॑sA || sa parvato na dharuNeSvacyutaH sahasramUtistaviSISu vAvRdhe | indro yadvRtramavadhInnadIvRtamubjannarNAMsi jarhRSANo andhasA ||

hk transliteration

स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभि॑: । इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ॥ स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः । इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ॥

sanskrit

He who is victorious over his enemies, who is spread through the dewy (firmament), the root of happiness, who is exhilarated by the Soma him I invoke, the most bountiful Indra, along with learned priests, with a mind disposed to pious adoration, for he is the bestower of abundant food.

english translation

sa hi dva॒ro dva॒riSu॑ va॒vra Udha॑ni ca॒ndrabu॑dhno॒ mada॑vRddho manI॒Sibhi॑: | indraM॒ tama॑hve svapa॒syayA॑ dhi॒yA maMhi॑STharAtiM॒ sa hi papri॒randha॑saH || sa hi dvaro dvariSu vavra Udhani candrabudhno madavRddho manISibhiH | indraM tamahve svapasyayA dhiyA maMhiSTharAtiM sa hi paprirandhasaH ||

hk transliteration

आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्व१॒॑: स्वा अ॒भिष्ट॑यः । तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तय॒: शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ॥ आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः । तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः ॥

sanskrit

Tha Indra whom in heaven the libations sprinkled on the sacred grass replenish, as the kindred rivers hastening to it fill the ocean; that Indra whom the Maruts, the driers up of moisture, who are unobstructed, and of undistorted forms, attended as auxiliaries at the death of Vṛtra.

english translation

A yaM pR॒Nanti॑ di॒vi sadma॑barhiSaH samu॒draM na su॒bhva1॒॑: svA a॒bhiSTa॑yaH | taM vR॑tra॒hatye॒ anu॑ tasthurU॒taya॒: zuSmA॒ indra॑mavA॒tA ahru॑tapsavaH || A yaM pRNanti divi sadmabarhiSaH samudraM na subhvaH svA abhiSTayaH | taM vRtrahatye anu tasthurUtayaH zuSmA indramavAtA ahrutapsavaH ||

hk transliteration

अ॒भि स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तय॑: । इन्द्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अन्ध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ॥ अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः । इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधीँरिव त्रितः ॥

sanskrit

His allies, exhilarated (by libations), preceded him, warring against the withholder of the rain, as rivers rush down declivities. Indra, animated by the sacrificial food, broke through the defences of Vala as did Trita through the coverings (of the well).

english translation

a॒bhi svavR॑STiM॒ made॑ asya॒ yudhya॑to ra॒ghvIri॑va prava॒Ne sa॑srurU॒taya॑: | indro॒ yadva॒jrI dhR॒SamA॑No॒ andha॑sA bhi॒nadva॒lasya॑ pari॒dhI~ri॑va tri॒taH || abhi svavRSTiM made asya yudhyato raghvIriva pravaNe sasrurUtayaH | indro yadvajrI dhRSamANo andhasA bhinadvalasya paridhI~riva tritaH ||

hk transliteration