Rig Veda

Progress:30.7%

त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्व॑: सा॒कमीर॑ते । अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभि॑: ॥ त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते । अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥

sanskrit

Worship well that ram who makes heaven known, whom a hundred worshippers at once are assiduous in praising. I implore Indra with many prayers to ascend the car, which hastens like a fleet courser to the sacrificer for my protection.

english translation

tyaM su me॒SaM ma॑hayA sva॒rvidaM॑ za॒taM yasya॑ su॒bhva॑: sA॒kamIra॑te | atyaM॒ na vAjaM॑ havana॒syadaM॒ ratha॒mendraM॑ vavRtyA॒mava॑se suvR॒ktibhi॑: || tyaM su meSaM mahayA svarvidaM zataM yasya subhvaH sAkamIrate | atyaM na vAjaM havanasyadaM rathamendraM vavRtyAmavase suvRktibhiH ||

hk transliteration