Rig Veda

Progress:30.8%

स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभि॑: । इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ॥ स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः । इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ॥

sanskrit

He who is victorious over his enemies, who is spread through the dewy (firmament), the root of happiness, who is exhilarated by the Soma him I invoke, the most bountiful Indra, along with learned priests, with a mind disposed to pious adoration, for he is the bestower of abundant food.

english translation

sa hi dva॒ro dva॒riSu॑ va॒vra Udha॑ni ca॒ndrabu॑dhno॒ mada॑vRddho manI॒Sibhi॑: | indraM॒ tama॑hve svapa॒syayA॑ dhi॒yA maMhi॑STharAtiM॒ sa hi papri॒randha॑saH || sa hi dvaro dvariSu vavra Udhani candrabudhno madavRddho manISibhiH | indraM tamahve svapasyayA dhiyA maMhiSTharAtiM sa hi paprirandhasaH ||

hk transliteration