Rig Veda

Progress:30.8%

आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्व१॒॑: स्वा अ॒भिष्ट॑यः । तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तय॒: शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ॥ आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः । तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः ॥

sanskrit

Tha Indra whom in heaven the libations sprinkled on the sacred grass replenish, as the kindred rivers hastening to it fill the ocean; that Indra whom the Maruts, the driers up of moisture, who are unobstructed, and of undistorted forms, attended as auxiliaries at the death of Vṛtra.

english translation

A yaM pR॒Nanti॑ di॒vi sadma॑barhiSaH samu॒draM na su॒bhva1॒॑: svA a॒bhiSTa॑yaH | taM vR॑tra॒hatye॒ anu॑ tasthurU॒taya॒: zuSmA॒ indra॑mavA॒tA ahru॑tapsavaH || A yaM pRNanti divi sadmabarhiSaH samudraM na subhvaH svA abhiSTayaH | taM vRtrahatye anu tasthurUtayaH zuSmA indramavAtA ahrutapsavaH ||

hk transliteration