Rig Veda

Progress:30.9%

परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् । वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ॥ परीं घृणा चरति तित्विषे शवोऽपो वृत्वी रजसो बुध्नमाशयत् । वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम् ॥

sanskrit

When, Indra, you had smitten with my thunderbolt the check of the wide-extended Vṛtra, who, having obstructed the waters reposed in the region above the firmament, your fame spread afar, your prowess was renowned.

english translation

parIM॑ ghR॒NA ca॑rati titvi॒Se zavo॒'po vR॒tvI raja॑so bu॒dhnamAza॑yat | vR॒trasya॒ yatpra॑va॒Ne du॒rgRbhi॑zvano nija॒ghantha॒ hanvo॑rindra tanya॒tum || parIM ghRNA carati titviSe zavo'po vRtvI rajaso budhnamAzayat | vRtrasya yatpravaNe durgRbhizvano nijaghantha hanvorindra tanyatum ||

hk transliteration

ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना । त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ॥ ह्रदं न हि त्वा न्यृषन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धना । त्वष्टा चित्ते युज्यं वावृधे शवस्ततक्ष वज्रमभिभूत्योजसम् ॥

sanskrit

The hymns, Indra, that glorify you, attain unto you, as rivulets (flow into) a lake. Tvaṣṭā has augmented your appropriate vigour; he has sharpened your bolt with overpowering might.

english translation

hra॒daM na hi tvA॑ nyR॒SantyU॒rmayo॒ brahmA॑NIndra॒ tava॒ yAni॒ vardha॑nA | tvaSTA॑ citte॒ yujyaM॑ vAvRdhe॒ zava॑sta॒takSa॒ vajra॑ma॒bhibhU॑tyojasam || hradaM na hi tvA nyRSantyUrmayo brahmANIndra tava yAni vardhanA | tvaSTA citte yujyaM vAvRdhe zavastatakSa vajramabhibhUtyojasam ||

hk transliteration

ज॒घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः । अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ॥ जघन्वाँ उ हरिभिः सम्भृतक्रतविन्द्र वृत्रं मनुषे गातुयन्नपः । अयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे ॥

sanskrit

Indra, performer of holy acts, desirous of going to man, you with your steeds have slain Vṛtra (have set free) the waters, have taken in your hands your thunderbolt of metal, and have made the sun visible in the sky.

english translation

ja॒gha॒nvA~ u॒ hari॑bhiH sambhRtakrata॒vindra॑ vR॒traM manu॑Se gAtu॒yanna॒paH | aya॑cchathA bA॒hvorvajra॑mAya॒samadhA॑rayo di॒vyA sUryaM॑ dR॒ze || jaghanvA~ u haribhiH sambhRtakratavindra vRtraM manuSe gAtuyannapaH | ayacchathA bAhvorvajramAyasamadhArayo divyA sUryaM dRze ||

hk transliteration

बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य१॒॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः । यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तय॒: स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥ बृहत्स्वश्चन्द्रममवद्यदुक्थ्यमकृण्वत भियसा रोहणं दिवः । यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु ॥

sanskrit

Through fear (of Vṛtra, they, the worshippers), recited the suitable hymn of the Bṛhat (Sāma), self-illuminating, strength-bestowing, and ascending to heaven; on which his allies, (the Maruts), combating for men, (guardians) of heaven, and vivifiers of mankind animated Indra (to destroy him).

english translation

bR॒hatsvazca॑ndra॒mama॑va॒dyadu॒kthya1॒॑makR॑Nvata bhi॒yasA॒ roha॑NaM di॒vaH | yanmAnu॑SapradhanA॒ indra॑mU॒taya॒: sva॑rnR॒SAco॑ ma॒ruto'ma॑da॒nnanu॑ || bRhatsvazcandramamavadyadukthyamakRNvata bhiyasA rohaNaM divaH | yanmAnuSapradhanA indramUtayaH svarnRSAco maruto'madannanu ||

hk transliteration

द्यौश्चि॑द॒स्याम॑वाँ॒ अहे॑: स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते । वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिर॑: ॥ द्यौश्चिदस्यामवाँ अहेः स्वनादयोयवीद्भियसा वज्र इन्द्र ते । वृत्रस्य यद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः ॥

sanskrit

The strong heaven was rent asunder with fear at the clamour of that Ahi, when you, Indra, was inspired by (drinking) the effused (Soma), and your thunderbolt in its vigour struck off the head of Vṛtra, the obstructor of heaven and earth.

english translation

dyauzci॑da॒syAma॑vA~॒ ahe॑: sva॒nAdayo॑yavIdbhi॒yasA॒ vajra॑ indra te | vR॒trasya॒ yadba॑dbadhA॒nasya॑ rodasI॒ made॑ su॒tasya॒ zava॒sAbhi॑na॒cchira॑: || dyauzcidasyAmavA~ aheH svanAdayoyavIdbhiyasA vajra indra te | vRtrasya yadbadbadhAnasya rodasI made sutasya zavasAbhinacchiraH ||

hk transliteration