Rig Veda

Progress:31.0%

ज॒घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः । अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ॥ जघन्वाँ उ हरिभिः सम्भृतक्रतविन्द्र वृत्रं मनुषे गातुयन्नपः । अयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे ॥

sanskrit

Indra, performer of holy acts, desirous of going to man, you with your steeds have slain Vṛtra (have set free) the waters, have taken in your hands your thunderbolt of metal, and have made the sun visible in the sky.

english translation

ja॒gha॒nvA~ u॒ hari॑bhiH sambhRtakrata॒vindra॑ vR॒traM manu॑Se gAtu॒yanna॒paH | aya॑cchathA bA॒hvorvajra॑mAya॒samadhA॑rayo di॒vyA sUryaM॑ dR॒ze || jaghanvA~ u haribhiH sambhRtakratavindra vRtraM manuSe gAtuyannapaH | ayacchathA bAhvorvajramAyasamadhArayo divyA sUryaM dRze ||

hk transliteration