Rig Veda

Progress:31.2%

यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टय॑: । अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ॥ यदिन्न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्त कृष्टयः । अत्राह ते मघवन्विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् ॥

sanskrit

Although, Indra, the earth were of tenfold (its extent), and men multiplied every day, yet, Maghavan, your prowess would be equally renowned; the exploits achieved by your might would be spread abroad with the heavens.

english translation

yadinnvi॑ndra pRthi॒vI daza॑bhuji॒rahA॑ni॒ vizvA॑ ta॒tana॑nta kR॒STaya॑: | atrAha॑ te maghava॒nvizru॑taM॒ saho॒ dyAmanu॒ zava॑sA ba॒rhaNA॑ bhuvat || yadinnvindra pRthivI dazabhujirahAni vizvA tatananta kRSTayaH | atrAha te maghavanvizrutaM saho dyAmanu zavasA barhaNA bhuvat ||

hk transliteration

त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मन॒: स्वभू॑त्योजा॒ अव॑से धृषन्मनः । च॒कृ॒षे भूमिं॑ प्रति॒मान॒मोज॑सो॒ऽपः स्व॑: परि॒भूरे॒ष्या दिव॑म् ॥ त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः । चकृषे भूमिं प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम् ॥

sanskrit

Firm-minded Indra, abiding (secure) in your strength beyond the limit of the wide-expanded firmament, you have framed the earth for our preservation; you have been the type of vigour; you have encompassed the firmament and the sky as far as to the heavens.

english translation

tvama॒sya pA॒re raja॑so॒ vyo॑mana॒: svabhU॑tyojA॒ ava॑se dhRSanmanaH | ca॒kR॒Se bhUmiM॑ prati॒mAna॒moja॑so॒'paH sva॑: pari॒bhUre॒SyA diva॑m || tvamasya pAre rajaso vyomanaH svabhUtyojA avase dhRSanmanaH | cakRSe bhUmiM pratimAnamojaso'paH svaH paribhUreSyA divam ||

hk transliteration

त्वं भु॑वः प्रति॒मानं॑ पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः । विश्व॒माप्रा॑ अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ॥ त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः । विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान् ॥

sanskrit

You are the type of the extended earth you are the lord of the vast god-frequent (svarga) verily with your bulk you fillest all the firmament of a truth, there is none other such as you.

english translation

tvaM bhu॑vaH prati॒mAnaM॑ pRthi॒vyA R॒SvavI॑rasya bRha॒taH pati॑rbhUH | vizva॒mAprA॑ a॒ntari॑kSaM mahi॒tvA sa॒tyama॒ddhA naki॑ra॒nyastvAvA॑n || tvaM bhuvaH pratimAnaM pRthivyA RSvavIrasya bRhataH patirbhUH | vizvamAprA antarikSaM mahitvA satyamaddhA nakiranyastvAvAn ||

hk transliteration

न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः । नोत स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ॥ न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः । नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक् ॥

sanskrit

You, Indra, of whom heaven and earth have not attained the amplitude; of whom the waters of heaven have not reached the limit; of whom, when warring with excited animation against the withholder of the rains, (his adversaries have not equalled the prowess); you alone have made everything else, (than yourself), dependent (upon you).

english translation

na yasya॒ dyAvA॑pRthi॒vI anu॒ vyaco॒ na sindha॑vo॒ raja॑so॒ anta॑mAna॒zuH | nota svavR॑STiM॒ made॑ asya॒ yudhya॑ta॒ eko॑ a॒nyacca॑kRSe॒ vizva॑mAnu॒Sak || na yasya dyAvApRthivI anu vyaco na sindhavo rajaso antamAnazuH | nota svavRSTiM made asya yudhyata eko anyaccakRSe vizvamAnuSak ||

hk transliteration

आर्च॒न्नत्र॑ म॒रुत॒: सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा । वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ॥ आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननु त्वा । वृत्रस्य यद्भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ ॥

sanskrit

The Maruts worshipped you in this (encounter); all the gods in this engagement imitated you in exultation, when you had struck the face of Vṛtra with your angular and fatal (bolt).

english translation

Arca॒nnatra॑ ma॒ruta॒: sasmi॑nnA॒jau vizve॑ de॒vAso॑ amada॒nnanu॑ tvA | vR॒trasya॒ yadbhR॑STi॒matA॑ va॒dhena॒ ni tvami॑ndra॒ pratyA॒naM ja॒ghantha॑ || Arcannatra marutaH sasminnAjau vizve devAso amadannanu tvA | vRtrasya yadbhRSTimatA vadhena ni tvamindra pratyAnaM jaghantha ||

hk transliteration