Rig Veda

Progress:31.2%

यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टय॑: । अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ॥ यदिन्न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्त कृष्टयः । अत्राह ते मघवन्विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् ॥

sanskrit

Although, Indra, the earth were of tenfold (its extent), and men multiplied every day, yet, Maghavan, your prowess would be equally renowned; the exploits achieved by your might would be spread abroad with the heavens.

english translation

yadinnvi॑ndra pRthi॒vI daza॑bhuji॒rahA॑ni॒ vizvA॑ ta॒tana॑nta kR॒STaya॑: | atrAha॑ te maghava॒nvizru॑taM॒ saho॒ dyAmanu॒ zava॑sA ba॒rhaNA॑ bhuvat || yadinnvindra pRthivI dazabhujirahAni vizvA tatananta kRSTayaH | atrAha te maghavanvizrutaM saho dyAmanu zavasA barhaNA bhuvat ||

hk transliteration