Rig Veda

Progress:31.2%

त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मन॒: स्वभू॑त्योजा॒ अव॑से धृषन्मनः । च॒कृ॒षे भूमिं॑ प्रति॒मान॒मोज॑सो॒ऽपः स्व॑: परि॒भूरे॒ष्या दिव॑म् ॥ त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः । चकृषे भूमिं प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम् ॥

sanskrit

Firm-minded Indra, abiding (secure) in your strength beyond the limit of the wide-expanded firmament, you have framed the earth for our preservation; you have been the type of vigour; you have encompassed the firmament and the sky as far as to the heavens.

english translation

tvama॒sya pA॒re raja॑so॒ vyo॑mana॒: svabhU॑tyojA॒ ava॑se dhRSanmanaH | ca॒kR॒Se bhUmiM॑ prati॒mAna॒moja॑so॒'paH sva॑: pari॒bhUre॒SyA diva॑m || tvamasya pAre rajaso vyomanaH svabhUtyojA avase dhRSanmanaH | cakRSe bhUmiM pratimAnamojaso'paH svaH paribhUreSyA divam ||

hk transliteration