Rig Veda

Progress:31.3%

न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः । नोत स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ॥ न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः । नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक् ॥

sanskrit

You, Indra, of whom heaven and earth have not attained the amplitude; of whom the waters of heaven have not reached the limit; of whom, when warring with excited animation against the withholder of the rains, (his adversaries have not equalled the prowess); you alone have made everything else, (than yourself), dependent (upon you).

english translation

na yasya॒ dyAvA॑pRthi॒vI anu॒ vyaco॒ na sindha॑vo॒ raja॑so॒ anta॑mAna॒zuH | nota svavR॑STiM॒ made॑ asya॒ yudhya॑ta॒ eko॑ a॒nyacca॑kRSe॒ vizva॑mAnu॒Sak || na yasya dyAvApRthivI anu vyaco na sindhavo rajaso antamAnazuH | nota svavRSTiM made asya yudhyata eko anyaccakRSe vizvamAnuSak ||

hk transliteration