Rig Veda

Progress:88.9%

तन्नु वो॑चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं॑ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे॑ । ऐ॒धेव॒ याम॑न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ॥ तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे । ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ॥

sanskrit

We proclaim eagerly, Maruts, your ancient greatness, for (the sake of inducing) your prompt appearance, as the indication of (the approach of) the showerer (of benefits). Loud-roaring and mighty Maruts, you exert your vigorous energies for the advance (to the sacrifice), as if it was to battle.

english translation

tannu vo॑cAma rabha॒sAya॒ janma॑ne॒ pUrvaM॑ mahi॒tvaM vR॑Sa॒bhasya॑ ke॒tave॑ | ai॒dheva॒ yAma॑nmarutastuviSvaNo yu॒dheva॑ zakrAstavi॒SANi॑ kartana || tannu vocAma rabhasAya janmane pUrvaM mahitvaM vRSabhasya ketave | aidheva yAmanmarutastuviSvaNo yudheva zakrAstaviSANi kartana ||

hk transliteration

नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ॑न्ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः । नक्ष॑न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत॑म् ॥ नित्यं न सूनुं मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः । नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥

sanskrit

Ever accepting the sweet (libation), as (they would) a son, they sport plural yfully at sacrifices, demolishing (all intruders); the Rudras come to the offerer of prayers and oblations, for his protection, and powerul as they are, do him no harm.

english translation

nityaM॒ na sU॒nuM madhu॒ bibhra॑ta॒ upa॒ krILa॑nti krI॒LA vi॒dathe॑Su॒ ghRSva॑yaH | nakSa॑nti ru॒drA ava॑sA nama॒svinaM॒ na ma॑rdhanti॒ svata॑vaso havi॒SkRta॑m || nityaM na sUnuM madhu bibhrata upa krILanti krILA vidatheSu ghRSvayaH | nakSanti rudrA avasA namasvinaM na mardhanti svatavaso haviSkRtam ||

hk transliteration

यस्मा॒ ऊमा॑सो अ॒मृता॒ अरा॑सत रा॒यस्पोषं॑ च ह॒विषा॑ ददा॒शुषे॑ । उ॒क्षन्त्य॑स्मै म॒रुतो॑ हि॒ता इ॑व पु॒रू रजां॑सि॒ पय॑सा मयो॒भुव॑: ॥ यस्मा ऊमासो अमृता अरासत रायस्पोषं च हविषा ददाशुषे । उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥

sanskrit

To him, the presenter (of offerings), the protecting and immortal Maruts, (gratified) by the oblation, have given abundance of riches; they, the bestowers of happiness, becoming, as it were, the friends (of the worshipper), sprinkle the regions plural ntifully with water.

english translation

yasmA॒ UmA॑so a॒mRtA॒ arA॑sata rA॒yaspoSaM॑ ca ha॒viSA॑ dadA॒zuSe॑ | u॒kSantya॑smai ma॒ruto॑ hi॒tA i॑va pu॒rU rajAM॑si॒ paya॑sA mayo॒bhuva॑: || yasmA UmAso amRtA arAsata rAyaspoSaM ca haviSA dadAzuSe | ukSantyasmai maruto hitA iva purU rajAMsi payasA mayobhuvaH ||

hk transliteration

आ ये रजां॑सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा॑स॒: स्वय॑तासो अध्रजन् । भय॑न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ याम॒: प्रय॑तास्वृ॒ष्टिषु॑ ॥ आ ये रजांसि तविषीभिरव्यत प्र व एवासः स्वयतासो अध्रजन् । भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्वृष्टिषु ॥

sanskrit

Those, your coursers, which traverse the regions in their speed, proceed, self-guided; all worlds, all dwellings, are alarmed, for marvellous is your coming; (such fear as is felt) when spears are thrust forth (in battle).

english translation

A ye rajAM॑si॒ tavi॑SIbhi॒ravya॑ta॒ pra va॒ evA॑sa॒: svaya॑tAso adhrajan | bhaya॑nte॒ vizvA॒ bhuva॑nAni ha॒rmyA ci॒tro vo॒ yAma॒: praya॑tAsvR॒STiSu॑ || A ye rajAMsi taviSIbhiravyata pra va evAsaH svayatAso adhrajan | bhayante vizvA bhuvanAni harmyA citro vo yAmaH prayatAsvRSTiSu ||

hk transliteration

यत्त्वे॒षया॑मा न॒दय॑न्त॒ पर्व॑तान्दि॒वो वा॑ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः । विश्वो॑ वो॒ अज्म॑न्भयते॒ वन॒स्पती॑ रथी॒यन्ती॑व॒ प्र जि॑हीत॒ ओष॑धिः ॥ यत्त्वेषयामा नदयन्त पर्वतान्दिवो वा पृष्ठं नर्या अचुच्यवुः । विश्वो वो अज्मन्भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥

sanskrit

When your brilliant coursers make the mountains echo; and, friendly to man, traverse the summit of the firmament; then all the forest lords are alarmed at your approach, and the bushes wave to and fro, as a woman in a chariot.

english translation

yattve॒SayA॑mA na॒daya॑nta॒ parva॑tAndi॒vo vA॑ pR॒SThaM naryA॒ acu॑cyavuH | vizvo॑ vo॒ ajma॑nbhayate॒ vana॒spatI॑ rathI॒yantI॑va॒ pra ji॑hIta॒ oSa॑dhiH || yattveSayAmA nadayanta parvatAndivo vA pRSThaM naryA acucyavuH | vizvo vo ajmanbhayate vanaspatI rathIyantIva pra jihIta oSadhiH ||

hk transliteration