Rig Veda

Progress:88.9%

नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ॑न्ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः । नक्ष॑न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत॑म् ॥ नित्यं न सूनुं मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः । नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥

sanskrit

Ever accepting the sweet (libation), as (they would) a son, they sport plural yfully at sacrifices, demolishing (all intruders); the Rudras come to the offerer of prayers and oblations, for his protection, and powerul as they are, do him no harm.

english translation

nityaM॒ na sU॒nuM madhu॒ bibhra॑ta॒ upa॒ krILa॑nti krI॒LA vi॒dathe॑Su॒ ghRSva॑yaH | nakSa॑nti ru॒drA ava॑sA nama॒svinaM॒ na ma॑rdhanti॒ svata॑vaso havi॒SkRta॑m || nityaM na sUnuM madhu bibhrata upa krILanti krILA vidatheSu ghRSvayaH | nakSanti rudrA avasA namasvinaM na mardhanti svatavaso haviSkRtam ||

hk transliteration