Rig Veda

Progress:88.4%

क्व१॒॑ स्या वो॑ मरुतः स्व॒धासी॒द्यन्मामेकं॑ स॒मध॑त्ताहि॒हत्ये॑ । अ॒हं ह्यु१॒॑ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ॥ क्व स्या वो मरुतः स्वधासीद्यन्मामेकं समधत्ताहिहत्ये । अहं ह्युग्रस्तविषस्तुविष्मान्विश्वस्य शत्रोरनमं वधस्नैः ॥

sanskrit

(Indra): Where, Maruts, has that (sacrificial) food been assigned to you, which, for the destruction of Ahi was appropriated to me alone; for I indeed am fierce and strong, and mighty, and have bowed down all mine enemies with death-dealing shafts.

english translation

kva1॒॑ syA vo॑ marutaH sva॒dhAsI॒dyanmAmekaM॑ sa॒madha॑ttAhi॒hatye॑ | a॒haM hyu1॒॑grasta॑vi॒Sastuvi॑SmA॒nvizva॑sya॒ zatro॒rana॑maM vadha॒snaiH || kva syA vo marutaH svadhAsIdyanmAmekaM samadhattAhihatye | ahaM hyugrastaviSastuviSmAnvizvasya zatroranamaM vadhasnaiH ||

hk transliteration

भूरि॑ चकर्थ॒ युज्ये॑भिर॒स्मे स॑मा॒नेभि॑र्वृषभ॒ पौंस्ये॑भिः । भूरी॑णि॒ हि कृ॒णवा॑मा शवि॒ष्ठेन्द्र॒ क्रत्वा॑ मरुतो॒ यद्वशा॑म ॥ भूरि चकर्थ युज्येभिरस्मे समानेभिर्वृषभ पौंस्येभिः । भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद्वशाम ॥

sanskrit

(The Maruts): Showerer (of benefits), you have done much; but it has been without united equal energies; for we, too, most powerful Indra, have done many things, and by our deeds (we are, as) we desire to be, Maruts.

english translation

bhUri॑ cakartha॒ yujye॑bhira॒sme sa॑mA॒nebhi॑rvRSabha॒ pauMsye॑bhiH | bhUrI॑Ni॒ hi kR॒NavA॑mA zavi॒SThendra॒ kratvA॑ maruto॒ yadvazA॑ma || bhUri cakartha yujyebhirasme samAnebhirvRSabha pauMsyebhiH | bhUrINi hi kRNavAmA zaviSThendra kratvA maruto yadvazAma ||

hk transliteration

वधीं॑ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् । अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥ वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् । अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ॥

sanskrit

(Indra): By my own prowess, Maruts, I, mighty in my wrath, slew Vṛtra; armed with my thunderbolt, I created all these pellucid genitive ly-flowing waters for (the good of) man.

english translation

vadhIM॑ vR॒traM ma॑ruta indri॒yeNa॒ svena॒ bhAme॑na tavi॒So ba॑bhU॒vAn | a॒hame॒tA mana॑ve vi॒zvazca॑ndrAH su॒gA a॒pazca॑kara॒ vajra॑bAhuH || vadhIM vRtraM maruta indriyeNa svena bhAmena taviSo babhUvAn | ahametA manave vizvazcandrAH sugA apazcakara vajrabAhuH ||

hk transliteration

अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑ अस्ति दे॒वता॒ विदा॑नः । न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥ अनुत्तमा ते मघवन्नकिर्नु न त्वावाँ अस्ति देवता विदानः । न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥

sanskrit

(The Maruts): Verily, Maghvan, nothing (done) by you is unavailing; there is no divinity as wise as you; no one being born, or that has been born, ever surpasses the glorious deeds which you, mighty (Indra), have achieved.

english translation

anu॑tta॒mA te॑ maghava॒nnaki॒rnu na tvAvA~॑ asti de॒vatA॒ vidA॑naH | na jAya॑mAno॒ naza॑te॒ na jA॒to yAni॑ kari॒SyA kR॑Nu॒hi pra॑vRddha || anuttamA te maghavannakirnu na tvAvA~ asti devatA vidAnaH | na jAyamAno nazate na jAto yAni kariSyA kRNuhi pravRddha ||

hk transliteration

एक॑स्य चिन्मे वि॒भ्व१॒॑स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा । अ॒हं ह्यु१॒॑ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी॑श एषाम् ॥ एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा । अहं ह्युग्रो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम् ॥

sanskrit

(Indra): May the prowes of me alone be irresistible; may I quickly accomplish whatever I contemplate in my mind; for verily, Maruts, I am fierce and sagacious and to whatever (objects) I direct (my thoughts), of them I am the lord, and rule (over them).

english translation

eka॑sya cinme vi॒bhva1॒॑stvojo॒ yA nu da॑dhR॒SvAnkR॒Navai॑ manI॒SA | a॒haM hyu1॒॑gro ma॑ruto॒ vidA॑no॒ yAni॒ cyava॒mindra॒ idI॑za eSAm || ekasya cinme vibhvastvojo yA nu dadhRSvAnkRNavai manISA | ahaM hyugro maruto vidAno yAni cyavamindra idIza eSAm ||

hk transliteration