Rig Veda

Progress:88.5%

अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑ अस्ति दे॒वता॒ विदा॑नः । न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥ अनुत्तमा ते मघवन्नकिर्नु न त्वावाँ अस्ति देवता विदानः । न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥

sanskrit

(The Maruts): Verily, Maghvan, nothing (done) by you is unavailing; there is no divinity as wise as you; no one being born, or that has been born, ever surpasses the glorious deeds which you, mighty (Indra), have achieved.

english translation

anu॑tta॒mA te॑ maghava॒nnaki॒rnu na tvAvA~॑ asti de॒vatA॒ vidA॑naH | na jAya॑mAno॒ naza॑te॒ na jA॒to yAni॑ kari॒SyA kR॑Nu॒hi pra॑vRddha || anuttamA te maghavannakirnu na tvAvA~ asti devatA vidAnaH | na jAyamAno nazate na jAto yAni kariSyA kRNuhi pravRddha ||

hk transliteration