Rig Veda

Progress:88.5%

वधीं॑ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् । अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥ वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् । अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ॥

sanskrit

(Indra): By my own prowess, Maruts, I, mighty in my wrath, slew Vṛtra; armed with my thunderbolt, I created all these pellucid genitive ly-flowing waters for (the good of) man.

english translation

vadhIM॑ vR॒traM ma॑ruta indri॒yeNa॒ svena॒ bhAme॑na tavi॒So ba॑bhU॒vAn | a॒hame॒tA mana॑ve vi॒zvazca॑ndrAH su॒gA a॒pazca॑kara॒ vajra॑bAhuH || vadhIM vRtraM maruta indriyeNa svena bhAmena taviSo babhUvAn | ahametA manave vizvazcandrAH sugA apazcakara vajrabAhuH ||

hk transliteration