Rig Veda

Progress:88.6%

एक॑स्य चिन्मे वि॒भ्व१॒॑स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा । अ॒हं ह्यु१॒॑ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी॑श एषाम् ॥ एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा । अहं ह्युग्रो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम् ॥

sanskrit

(Indra): May the prowes of me alone be irresistible; may I quickly accomplish whatever I contemplate in my mind; for verily, Maruts, I am fierce and sagacious and to whatever (objects) I direct (my thoughts), of them I am the lord, and rule (over them).

english translation

eka॑sya cinme vi॒bhva1॒॑stvojo॒ yA nu da॑dhR॒SvAnkR॒Navai॑ manI॒SA | a॒haM hyu1॒॑gro ma॑ruto॒ vidA॑no॒ yAni॒ cyava॒mindra॒ idI॑za eSAm || ekasya cinme vibhvastvojo yA nu dadhRSvAnkRNavai manISA | ahaM hyugro maruto vidAno yAni cyavamindra idIza eSAm ||

hk transliteration