Rig Veda

Progress:74.4%

स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये॑ स॒हस्रे॑ण नि॒युता॑ नियुत्वते श॒तिनी॑भिर्नियुत्वते । तुभ्यं॒ हि पू॒र्वपी॑तये दे॒वा दे॒वाय॑ येमि॒रे । प्र ते॑ सु॒तासो॒ मधु॑मन्तो अस्थिर॒न्मदा॑य॒ क्रत्वे॑ अस्थिरन् ॥ स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते । तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे । प्र ते सुतासो मधुमन्तो अस्थिरन्मदाय क्रत्वे अस्थिरन् ॥

sanskrit

Approach our strewngrass, Vāyu, with (your) thousand steeds, to partake of the (offered) food, (prepared) for the lord of the steeds; (approach) with hundreds (to the sacrifice prepared) for thelord of the steeds; the gods holdback for you as the deity (entitled) first to drink (Soma); the sweet effused (Soma) are ready for your exhilaration; are redy for their function.

english translation

stI॒rNaM ba॒rhirupa॑ no yAhi vI॒taye॑ sa॒hasre॑Na ni॒yutA॑ niyutvate za॒tinI॑bhirniyutvate | tubhyaM॒ hi pU॒rvapI॑taye de॒vA de॒vAya॑ yemi॒re | pra te॑ su॒tAso॒ madhu॑manto asthira॒nmadA॑ya॒ kratve॑ asthiran || stIrNaM barhirupa no yAhi vItaye sahasreNa niyutA niyutvate zatinIbhirniyutvate | tubhyaM hi pUrvapItaye devA devAya yemire | pra te sutAso madhumanto asthiranmadAya kratve asthiran ||

hk transliteration

तुभ्या॒यं सोम॒: परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा॑न॒: परि॒ कोश॑मर्षति शु॒क्रा वसा॑नो अर्षति । तवा॒यं भा॒ग आ॒युषु॒ सोमो॑ दे॒वेषु॑ हूयते । वह॑ वायो नि॒युतो॑ याह्यस्म॒युर्जु॑षा॒णो या॑ह्यस्म॒युः ॥ तुभ्यायं सोमः परिपूतो अद्रिभिः स्पार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति । तवायं भाग आयुषु सोमो देवेषु हूयते । वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ॥

sanskrit

For you this Soma, purified by the stones (that bruise), and clothed with enviable (splendour), flows to its (appropriate) receptacle; clothed with brilliant (splendour), this Soma is offered as your portion amongst men and amongst gods; (having received it), harness your horses, and depart well effected towards us; gratified, and well disposed towards us, depart.

english translation

tubhyA॒yaM soma॒: pari॑pUto॒ adri॑bhiH spA॒rhA vasA॑na॒: pari॒ koza॑marSati zu॒krA vasA॑no arSati | tavA॒yaM bhA॒ga A॒yuSu॒ somo॑ de॒veSu॑ hUyate | vaha॑ vAyo ni॒yuto॑ yAhyasma॒yurju॑SA॒No yA॑hyasma॒yuH || tubhyAyaM somaH paripUto adribhiH spArhA vasAnaH pari kozamarSati zukrA vasAno arSati | tavAyaM bhAga AyuSu somo deveSu hUyate | vaha vAyo niyuto yAhyasmayurjuSANo yAhyasmayuH ||

hk transliteration

आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ । तवा॒यं भा॒ग ऋ॒त्विय॒: सर॑श्मि॒: सूर्ये॒ सचा॑ । अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ॥ आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये । तवायं भाग ऋत्वियः सरश्मिः सूर्ये सचा । अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ॥

sanskrit

Come with hundreds and thousand of your steeds to our sacrifice to partake of (the sacrificial) food; (come), Vāyu, to partake of the oblations; this is your reasonable portion, and it is radiant along with the sun; the Soma (portions) borne by the priests are prepared; the pure Soma (portions), Vāyu, are prepared.

english translation

A no॑ ni॒yudbhi॑: za॒tinI॑bhiradhva॒raM sa॑ha॒sriNI॑bhi॒rupa॑ yAhi vI॒taye॒ vAyo॑ ha॒vyAni॑ vI॒taye॑ | tavA॒yaM bhA॒ga R॒tviya॒: sara॑zmi॒: sUrye॒ sacA॑ | a॒dhva॒ryubhi॒rbhara॑mANA ayaMsata॒ vAyo॑ zu॒krA a॑yaMsata || A no niyudbhiH zatinIbhiradhvaraM sahasriNIbhirupa yAhi vItaye vAyo havyAni vItaye | tavAyaM bhAga RtviyaH sarazmiH sUrye sacA | adhvaryubhirbharamANA ayaMsata vAyo zukrA ayaMsata ||

hk transliteration

आ वां॒ रथो॑ नि॒युत्वा॑न्वक्ष॒दव॑से॒ऽभि प्रयां॑सि॒ सुधि॑तानि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ । पिब॑तं॒ मध्वो॒ अन्ध॑सः पूर्व॒पेयं॒ हि वां॑ हि॒तम् । वाय॒वा च॒न्द्रेण॒ राध॒सा ग॑त॒मिन्द्र॑श्च॒ राध॒सा ग॑तम् ॥ आ वां रथो नियुत्वान्वक्षदवसेऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये । पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम् । वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम् ॥

sanskrit

Let the chariot drawn by the Niyuts convey you both, (Indra and Vāyu, to the sacrifice), for our preservation, and to partake of the consecrated viands; to partake, Vāyu, of the oblations; drink of the sweet beverage;for the first draught is your (joing) due. Vāyu (and Indra), come with joy-bestowing wealth; Indra (and Vāyu), come with wealth.

english translation

A vAM॒ ratho॑ ni॒yutvA॑nvakSa॒dava॑se॒'bhi prayAM॑si॒ sudhi॑tAni vI॒taye॒ vAyo॑ ha॒vyAni॑ vI॒taye॑ | piba॑taM॒ madhvo॒ andha॑saH pUrva॒peyaM॒ hi vAM॑ hi॒tam | vAya॒vA ca॒ndreNa॒ rAdha॒sA ga॑ta॒mindra॑zca॒ rAdha॒sA ga॑tam || A vAM ratho niyutvAnvakSadavase'bhi prayAMsi sudhitAni vItaye vAyo havyAni vItaye | pibataM madhvo andhasaH pUrvapeyaM hi vAM hitam | vAyavA candreNa rAdhasA gatamindrazca rAdhasA gatam ||

hk transliteration

आ वां॒ धियो॑ ववृत्युरध्व॒राँ उपे॒ममिन्दुं॑ मर्मृजन्त वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिन॑म् । तेषां॑ पिबतमस्म॒यू आ नो॑ गन्तमि॒होत्या । इन्द्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा॑य वाजदा यु॒वम् ॥ आ वां धियो ववृत्युरध्वराँ उपेममिन्दुं मर्मृजन्त वाजिनमाशुमत्यं न वाजिनम् । तेषां पिबतमस्मयू आ नो गन्तमिहोत्या । इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम् ॥

sanskrit

The pious acts (addressed) to you have given augmented (efficacy) to our sacrifices; for you, (the priests) strain this quick-dropping Soma, as (the grooms rub down) a fleet, quick-running courser; drink of their (libations), and come hither, well disposed towards us, for our protection; do you both drink of the Soma that have been expressed by the stones, for you are both givers of food.

english translation

A vAM॒ dhiyo॑ vavRtyuradhva॒rA~ upe॒maminduM॑ marmRjanta vA॒jina॑mA॒zumatyaM॒ na vA॒jina॑m | teSAM॑ pibatamasma॒yU A no॑ gantami॒hotyA | indra॑vAyU su॒tAnA॒madri॑bhiryu॒vaM madA॑ya vAjadA yu॒vam || A vAM dhiyo vavRtyuradhvarA~ upemaminduM marmRjanta vAjinamAzumatyaM na vAjinam | teSAM pibatamasmayU A no gantamihotyA | indravAyU sutAnAmadribhiryuvaM madAya vAjadA yuvam ||

hk transliteration