Rig Veda

Progress:74.5%

आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ । तवा॒यं भा॒ग ऋ॒त्विय॒: सर॑श्मि॒: सूर्ये॒ सचा॑ । अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ॥ आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये । तवायं भाग ऋत्वियः सरश्मिः सूर्ये सचा । अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ॥

sanskrit

Come with hundreds and thousand of your steeds to our sacrifice to partake of (the sacrificial) food; (come), Vāyu, to partake of the oblations; this is your reasonable portion, and it is radiant along with the sun; the Soma (portions) borne by the priests are prepared; the pure Soma (portions), Vāyu, are prepared.

english translation

A no॑ ni॒yudbhi॑: za॒tinI॑bhiradhva॒raM sa॑ha॒sriNI॑bhi॒rupa॑ yAhi vI॒taye॒ vAyo॑ ha॒vyAni॑ vI॒taye॑ | tavA॒yaM bhA॒ga R॒tviya॒: sara॑zmi॒: sUrye॒ sacA॑ | a॒dhva॒ryubhi॒rbhara॑mANA ayaMsata॒ vAyo॑ zu॒krA a॑yaMsata || A no niyudbhiH zatinIbhiradhvaraM sahasriNIbhirupa yAhi vItaye vAyo havyAni vItaye | tavAyaM bhAga RtviyaH sarazmiH sUrye sacA | adhvaryubhirbharamANA ayaMsata vAyo zukrA ayaMsata ||

hk transliteration