Rig Veda

Progress:70.7%

अम॑न्दा॒न्त्स्तोमा॒न्प्र भ॑रे मनी॒षा सिन्धा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ । यो मे॑ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा॑नः ॥ अमन्दान्त्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य । यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥

sanskrit

I repeat with a (willing) mind, the unreluctant praises of Bhavya, dwellingon th ebanks of the Sindhu; a prince of unequalled (might), desirous of renown, who has enabled me to celebrate a thousand sacrifices.

english translation

ama॑ndA॒ntstomA॒npra bha॑re manI॒SA sindhA॒vadhi॑ kSiya॒to bhA॒vyasya॑ | yo me॑ sa॒hasra॒mami॑mIta sa॒vAna॒tUrto॒ rAjA॒ zrava॑ i॒cchamA॑naH || amandAntstomAnpra bhare manISA sindhAvadhi kSiyato bhAvyasya | yo me sahasramamimIta savAnatUrto rAjA zrava icchamAnaH ||

hk transliteration

श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्य आद॑म् । श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥ शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्त्सद्य आदम् । शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥

sanskrit

From which genitive rous prince, soliciting (my acceptance), I, Kakṣīvat, unhesitatingly accepted a hundred niṣkas, a hundred vigorous steeds, and a hundred bulls, whereby he has spread his imperishable fame through heaven.

english translation

za॒taM rAjJo॒ nAdha॑mAnasya ni॒SkAJcha॒tamazvA॒npraya॑tAntsa॒dya Ada॑m | za॒taM ka॒kSIvA~॒ asu॑rasya॒ gonAM॑ di॒vi zravo॒'jara॒mA ta॑tAna || zataM rAjJo nAdhamAnasya niSkAJchatamazvAnprayatAntsadya Adam | zataM kakSIvA~ asurasya gonAM divi zravo'jaramA tatAna ||

hk transliteration

उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूम॑न्तो॒ दश॒ रथा॑सो अस्थुः । ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्ना॑म् ॥ उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः । षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवाँ अभिपित्वे अह्नाम् ॥

sanskrit

Ten chariots drawn by bay steeds, and carrying my wives, stood near me, given meby Svanaya; and a thousand and sixty cows followed; these, after a short interval of time, did Kakṣīvat deliver (to his father).

english translation

upa॑ mA zyA॒vAH sva॒naye॑na da॒ttA va॒dhUma॑nto॒ daza॒ rathA॑so asthuH | Sa॒STiH sa॒hasra॒manu॒ gavya॒mAgA॒tsana॑tka॒kSIvA~॑ abhipi॒tve ahnA॑m || upa mA zyAvAH svanayena dattA vadhUmanto daza rathAso asthuH | SaSTiH sahasramanu gavyamAgAtsanatkakSIvA~ abhipitve ahnAm ||

hk transliteration

च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणा॑: स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयन्ति । म॒द॒च्युत॑: कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीव॑न्त॒ उद॑मृक्षन्त प॒ज्राः ॥ चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति । मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥

sanskrit

Forty bay horses, (harnessed) to the chariots, lead the procession in front of a thousand (followers). The Pajras, the kinsmen of Kakṣīvat, rub down the high-spirited steeds, decorated with golden trappings.

english translation

ca॒tvA॒riM॒zaddaza॑rathasya॒ zoNA॑: sa॒hasra॒syAgre॒ zreNiM॑ nayanti | ma॒da॒cyuta॑: kRza॒nAva॑to॒ atyA॑nka॒kSIva॑nta॒ uda॑mRkSanta pa॒jrAH || catvAriMzaddazarathasya zoNAH sahasrasyAgre zreNiM nayanti | madacyutaH kRzanAvato atyAnkakSIvanta udamRkSanta pajrAH ||

hk transliteration

पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः । सु॒बन्ध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वन्त॒: श्रव॒ ऐष॑न्त प॒ज्राः ॥ पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः । सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥

sanskrit

I have accepted a prior grant, (kinsmen), for you; three and eight harnessed chariots and cattle of incalculable value; may the kindred Pajras, like well-disposed relations, be desirous of acquiring renown by their abundant offerings.

english translation

pUrvA॒manu॒ praya॑ti॒mA da॑de va॒strInyu॒ktA~ a॒STAva॒ridhA॑yaso॒ gAH | su॒bandha॑vo॒ ye vi॒zyA॑ iva॒ vrA ana॑svanta॒: zrava॒ aiSa॑nta pa॒jrAH || pUrvAmanu prayatimA dade vastrInyuktA~ aSTAvaridhAyaso gAH | subandhavo ye vizyA iva vrA anasvantaH zrava aiSanta pajrAH ||

hk transliteration